________________
जैनमतम् । 'को दुःवं पाविजा कस्स न सुखेहि विम्हहो हुजा। को अन लभेज्ज सुवं रागदोसा जइ न हुन्जा ॥
तथा हतमहामोहमल्लः महनीयकमंदियाच हिंसाऽऽत्मकशास्त्रेभ्योऽपि मुक्तिकाजादिव्यामोहो मोहः स एव दुर्जेयत्वान्महामल्ल इव महामल्लः, हता मोहो महामल्लो येनेति स तथा, रागद्वेषमोहसद्भावादेव न चान्यतीर्थाधिष्ठातारो मुक्त्यङ्गतया प्रतिभासन्ते, तत्सद्भावश्च तेषु सुज्ञेय एव । यदुक्तम्
रागोऽऽङ्गनासङ्गमनानुमेयो द्वेषो द्विषां दारणहेतिगम्यः । मोहः कुवृत्तागमदोपसाध्यो नो यस्य देवस्य स चैवमर्हन् ।
इति रागद्वेषमोहरहितो भगवान् , तथा केवलज्ञानदर्शनः, धवखदिरपलाशादिव्यक्तिविशेषाववोधो ज्ञानम् , वनमिति सामान्यावबोधो दर्शनम् , केवलशब्दश्चोभयत्र सम्बध्यते, केवलमिन्द्रियादिज्ञानानपेक्षं ज्ञानं दर्शनञ्च यस्येति, केवलज्ञानकेवलदर्शनात्मको हि भगवान् करतलकलितविमलमुक्ताफलवद् द्रव्यपर्यायविशुद्धमखिल. मिदमनवरतं जगत्स्वरूपं पश्यतीति केवलज्ञानदर्शन इति पदं साभिप्रायम् , अन्यस्य हि प्रथमं दर्शनमुत्पद्यते, ततो ज्ञानं, केवलिनस्त्वादो ज्ञानं ततो दर्शनमिति।
सुरासुरेन्द्रसम्पूज्यः = सेवाविधानसावधाननिरन्तरढोकमानदासायमानदेवदानववन्दनीय; तादृशैरपि पूज्यस्य मानवतिर्यखेचरकिंनरनिकरसंसेव्यत्वमानुषङ्गिकमिति। ___ तथा सद्भूतार्थोपदेशकः सद्भूतार्थान् द्रव्यपर्यायरूपान् नित्यानित्यसामान्यविशेषसदसदमिलाप्याद्यनन्तधर्मात्मकान् पदार्थानुपदिशति, तथा हि-वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणं, तच्च नित्यैकान्ते न घटते, अप्रच्युतानुत्पन्नस्थिरैकरूपो हि नित्यः स च क्रमेणार्थक्रियां कुर्वीताक्रमेण वा, अन्योन्यव्यतिरिक्तधर्माणामर्थानां प्रकारान्तरेणोत्पादाभावात् , तत्र न क्रमेण स हि कालान्तरभाविनीः १ को दुःखं प्राप्नुयात् कस्य न सौख्यैर्विस्मयो भवेत् । कश्च न लभेत मोक्षं रागद्वेषौ यदि न भवेताम् ॥