SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ न्यायमतम् । ____ अनुपलब्धिप्रत्यवस्थानादनुपलब्धिसमा जातिः, यथा तत्रैव प्रयत्नानन्तरीयकत्वहेताबुपन्यस्ते, स प्राह जातिवादी न प्रयत्नकार्यः शब्दः प्रागुचारणादस्त्येवासाबावरणयोगात्तु नोपलभ्यते, आवरणानुपलम्भेऽप्यनुपलम्भानास्त्येव शब्द इति चेद् ? न, आवरणानुपलम्भेऽप्यनुपलम्भसभावादावरणानुपलब्धेश्वानुपलम्भादभावः, तडभात्र चावरणोपलव्धर्भावो भवति, ततश्च तदन्तरितमूलकीलोदकादिवदावरणोपलब्धिकृतमेव शब्दस्य प्रागुच्चारणादग्रहणमिति प्रयत्नकार्याभावान्नित्यः शब्द इति । साव्यधर्मनित्यानित्यत्वविकलोन शब्दनित्यताऽऽपादनं नित्यसमा जातिः, यथाऽनि यः शन्द इति प्रतिज्ञाते; जातिवादी विकल्पयति येयमनित्यता शब्दस्योच्यते सा किमनित्या नित्या वेति, यद्यनित्या तदियमवश्यमयायिनोत्यनित्यताया अभावान्नित्यः शब्दः, अथ नित्यैवेति तथाऽपि धर्मस्य नित्यत्वात्तस्य च निराश्रितस्यानुपपत्तेः तदाश्रयभूतः शब्दोऽपि नित्य एव स इति चेद् ? न, तदनित्यत्वे तद्धर्मनित्यत्वायोगादित्युभयथा नित्यः शब्द इति । एवं सर्वभावानित्यत्वोपपादनेन प्रत्यवस्थानमनित्यसमाजातिः, यथा घटसाधर्म्यमनित्यत्वेन शब्दस्यास्तीति, तस्यानित्यत्वं यदि प्रतिपाद्यते तद्बटेन सर्वपदार्थानामस्त्येव किमपि साधर्म्यमिति तेषामप्यनित्यत्वं स्याद् , अथ पदार्थान्तराणां तथा भावेऽपि नानित्यत्वं तर्हि शब्दस्यापि तन्मा भूदित्यनित्यत्वमात्रापादनपूर्वकविशेपोद्भावनाच्चाविशेषसमातो भिन्नेयं जातिः। __ प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्था कार्यसमा जातिः। यथाऽनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते जातिवाद्याहप्रयत्नस्य द्वैरूप्यं दृष्टं किंचिदसदेव तेन जन्यते यथा घटादिकं, किंचित्सदेवावरणव्युदासादिना व्यज्यते यथा मृदन्तरितमूलकीलादि। एवं प्रयत्नकार्यनानात्वादेषु प्रयत्नेन शब्दो व्यज्यते जन्यते
SR No.010485
Book TitleShaddarshan Samucchaya
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages85
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy