SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ न्यायमतन् ! ज्ञेयम् , यथा प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति, अमी चत्वारः सिद्धान्तभेदाः, नाममात्रकथनमिदं, विस्तृतग्रन्थेभ्यस्तु विशेषो ज्ञेयः ॥ २६ ॥ अवयवादितत्त्वयम्वरूपमाहप्रतिज्ञाहेतुदृष्टान्तोपनया निगमस्नथा। अवयवाः पञ्च तर्कः मंशयोपरमो भवेत् ॥ २७ ॥ यथा काकादिसंपातात् स्थाणुना जाव्यमत्र हि । ऊर्ध्वं सन्देहतर्काभ्यां प्रत्ययो निर्णयो मतः ॥२८॥ अवयवाः पञ्चेति सम्बन्धः, पूर्वार्द्धमाह-प्रतिज्ञाहेतुदृष्टान्तोपनया निगमनं चेति पञ्चावयवाः, तत्र प्रतिज्ञा-साध्यविशिष्टः पक्षः सानुमानयं कृशानुमानित्यादि, हेतुर्लिङ्गवचनम् , धूमवत्त्वादित्यादि, दृष्टान्त उदाहरणवचनं, यो यो धूमवान् स स वह्निमान् यथा महानसप्रदेश इत्यादि, उपनयो हेतोरुपसंहारकं वचनं धूमवांश्चायमित्यादि, निगमनं हेत्वपदेशेन पुनः साध्यधर्मापसंहरणं, तस्माद्वह्निमानित्यादि, इति पञ्चावयवस्वरूपनिरूपणम् अवयवतत्वं ज्ञेयमिति । तर्कः संशयोपरमो भवेद् , यथा काकेत्यादि, दूराद् दृग्गोचरे स्पष्टप्रतिभासाभावात् किमयं स्थाणुवा पुरुषो वेति ? संशयस्तस्योपरमेऽभावे सति तर्को भवेत् तर्को नाम तत्वं स्यात् , कथमित्याहयथेति । दूरादूर्ध्वस्थं पदार्थ विलोक्य स्थाणुपुरुषयोः संदिहानोऽवहितीभूय विमृशति, काकादिसंपातादादिशब्दावल्युत्सर्पणादयः स्थाणुधर्मा ग्राह्याः, वायसप्रभृति संबन्धादत्र स्थाणुना भाव्यं, कीलकेन भवितव्यम् , पुरुषे हि शिरःकम्पनहस्तचालनादिभिः काकपातानुपपत्तेः, एवं संशयाभावे तर्कतत्वं ज्ञेयमिति । अर्ध्वमित्यादि पूर्वोक्तलक्षणाभ्यां संदेहतर्काभ्यासूर्ध्वमुत्तरं यः प्रत्ययः स्थाणुरेवायं पुरुष एवायमिति प्रतीतिविषयः, स निर्णयः निर्णयनामा तच्चविशेषो ज्ञेयः, यत्तदावर्थसम्बन्धादनुक्तावपि ज्ञेयो । वादतत्त्वमाह आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । ३ ष००
SR No.010485
Book TitleShaddarshan Samucchaya
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages85
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy