SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ बौद्धमतम् । 'सामर्थेऽथ व्यवस्थायां प्रकारेऽवयव तथा । चतुर्थेषु मेधावी ह्यादिशब्दं तु लक्षये ॥ इति, एवंविधः सुगतो बौद्धमते देवता ज्ञेय इत्यर्थः ॥ ४॥ आदिममेव तत्त्वं विवृण्वन्नाह दुग्वं संसारिणः स्कन्धास्ते च प प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥ ५ ॥ दुःखं किमुच्यते ? इत्याशङ्कायां संसारिणः स्कन्धाः, संसरन्तीति संसारिणो विस्तरणशीलाः स्कन्याः प्रचयविशेषाः, संसारेऽमी चयापचयरूपा भवन्तीत्यर्थः, ते च स्कन्धाः पञ्च प्रकोर्तिताः पञ्चसंख्याः कथिताः, के ते ? इत्याह __'विज्ञानं वेदना संज्ञा संस्कारा रूपमेव चेति। तत्र विज्ञानमिति विशिष्टं ज्ञानं सर्वक्षणिकत्वम् ॥ यदुक्तम्'यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा । नाप्येकैव विधाऽन्यदापि परकृन्नैव क्रिया वा भवेद् द्वेधाऽपि क्षणभङ्गसंगतिरतः साध्ये च विश्राम्यति ॥ इति विज्ञानम् , वेदनेति । वेद्यत इति वेदना पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपाः; भिक्षुर्भिक्षामटेश्वरणकण्टके लग्ने प्राह इत एकनवतेः कल्पे शक्त्या में पुरुषो हतः। तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः !॥ इत्यादि, संज्ञेति संज्ञानामकोऽर्थः सर्वमिदं सांसारिक सचेतेनाचेतनस्वरूपव्यवहरणं संज्ञामानं नाममात्रम् , नात्र कलत्रपुत्रमित्रभ्रात्रादिसंबन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः । तथा च तत्सूत्रम् 'तानीमानि भिक्षवः संज्ञामानं व्यवहारमात्रं कल्पनामानं संवृतिमात्रमतीतोऽध्वाऽनागतोऽध्या सहेतुको विनाश आकाशं पुद्गला' इति ।
SR No.010485
Book TitleShaddarshan Samucchaya
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages85
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy