________________
४
जैनेंद्रव्याकरणसूत्राणांसिौ भा
११४६ सुसर्वार्धाद राष्ट्रस्य सिमादेः
४।१४३ / सुस्थ्यादेः सिध्यतेरझाते
४।३।५४ सुः स्थिररुग्मत्स्यबले सिपिरिर्वा
५।३।१०९ सुस्नातादीन् पृच्छन् सिटुडि
२।१०५२ सुषामादिषु सिलौ दे
११।१०० सुहरिततृणसोमाजंभातं सिवुसहसुदस्तुस्वंजः
५४५५ सुहृदुईन्मित्रामित्रे सिस्यसीयुट्तासां डौ महामन्
सूक्तसाम्नोश्छः यो मिद
४।४।६५ सीकः
१२२९८ सूचिसूत्रिमूख्यट्यश्वर्त्योः सीमंतः केशे
४।३९६ सूत्याभोज्ये युवतिक्षत्रिये सुंगाभ्यां भारद्वाजे
३।१२१५१/ सूत्रे धारणे मुकर्मपापमंत्रपुण्ये कुः
२।२।९० सूत्रेऽस्मिन् सुब्बिधिरिष्टः सुः किः
१२४६७ सूभ्वोऽथस्य मिडि सुखप्रियादानुलोम्ये
છારા सूर्पाद्वा सुखादेः
४।१।९१ सूर्यागस्त्ययोश्छे च मुखादेर्भुजीपः
२।१२८
५४३४ सृजः श्राद्ध मुनः सन्स्ये
५।४।९७ सुजुज्वल्लषषत्पद्गृच्छुचः मुद्विषर्हः सत्र्यरिशस्ये २२२११२४ सपग्लहः प्रजनेयत्ताक्ष सुद तयोः
२।४।८९
सेः कर्मकर्तरि ग्रासे मुटीदुतः प्रास्वं
४।३।१०६ सेगुलेः संगे सुदुर्व्यः
५१।५० सेट् ते पूशीडीहस्विन्मिद सुदुस्याधारे डः
२।२।६० विद्धृषो न सुपः
४।३२ सेटि सुप इवे
श२।१८४ सेधी गतौ सुप् सुपा
१।३।३। | सेनासुराच्छायाशालानिशा पा सुप्यसंख्येयः
१।३।९८ सेनांतकारिलक्ष्मणादि च सुप्याष्ट्नः
५।१।१५८ सेनां वा ४।४।८३ सेवलसुपरिविशालवरुणार्यमादे२२७
स्तृतीयात् सुपि सुपीकोऽचि सुपूत्युत्सुग्भेर्गुणे गंधस्यः
सोः ४ा२।१६८
सोढः सुपा धुमृदोः
।।४।१६७ सुभगाव्यस्थूलपलितनग्नांधप्रिये
सोऽत्रास्तीति देशः खौ
सोदर्यसमानोदयौँ ऽव्वौ ब्वौ भ्वः स्नुखुकम् ।।५५ सोमे सोः सुम्मिऊतं पदं
१२।११६ सोर्डि सुयाम्नः फित्र सौवीरेषु
३।१।१७७ सोडौं सुरासाध्वोः पिषः
२०१३ सोऽस्य तद्वद् ब्रह्मचर्य
५।२।१८ ४।२।१७२
२।३.१७ ३।३।१६८
५४७७ ४।२।१६२
२।१८६ ४११०३ १।१।१०४
२।२।३३ ३।११८७ २।२।१९ ५।२।१२७ ५.२९६
३।४।३२ ४।४।१५३ ३।११४८ २।१७८ २२२२१४५ २।३।५७ ५/३/८९ ५/४/६५
३४१३३ सेऽद्युस्थस्य
सुपश्च
११।१०७ ४।४।११८ ५३७ ५४३ १।४।११८ ३।१८३ ३३३१९७
सुप्योः
सुपि
५।२।१०६ सेहि डित्
४.१।१६.
२।४७६ ४।२।१५४ ५४५५ સારા૪ ३।३।२६२
२।२।९१ ५।२।११८ ५।२।१२५ ३।४।१९९