SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २७ अकारादिक्रमणिका। पृष्ठयाहीनौ ऋतू ३।२।५१ | प्रतेरस इर्पः ४।०९७ . पृषोदरादयः ४।३।२८० प्रथमचरमतयाल्पाईकतिपयनेमाः १२५७ पोटायुवतिस्तोककतिपयगृष्टिधनु प्रदशार्णकंबलवसनवत्सराहणे ४३९८ वशावेहद्वष्कयणीप्रवक्तृश्रोत्रि- प्रधानडट्नीप्रमाण्योरः ४ारा१४८ याध्यापकधूतैर्जातिः १३१५७ प्रप्राचस्त्यः ४॥३९ पोरदुङोऽत्रपिपिरपिलपिजपिजभि प्रभवति ३३६५ ३।३।१९९ चमिदर्भः प्रभूतादीनाह २२१२१०४ प्रमदसमदा हर्षे २२३७२ पो युछतुकोः ५।३।३९ प्रमाणासस्योः રાઈફ पैंगाक्षीपुत्रादिभ्यः ३३० प्रमाणे मात्रट् ३२४.१९९ पैलाधविप्रात् . ११४१५४ प्रयच्छन् गाँ ३३३१८१ पौत्रादि वृद्धं ३३११११२ प्रयोजन ३२४१२४ पौरोडाशपुरोडाशाहहौ ३३.५३ प्रशस्यस्य श्रः ४।१।१६४ प्यखे कर्माधारे १।४।४२ प्रशस्ते रूपः ४।१७० प्यस्तिवाक्से क्त्वः ५।।३१ प्रशंसोक्त्या १।३१५९ प्यायः ४।३।३५ प्रश्ना विचारप्रत्यभिवादेवेचोऽ ४|४|४० ५।३।१३५ तेऽदेरादिदुत्परः प्येऽय धिपूर्वाद् ४।४।६० प्ये च प्रश्नोक्त्योः प्रतिपदं ५।३१३४ ४।३।२० प्ये च | प्रष्ठोऽग्रगत् ५४७६ ४।३२४९ प्रस्कण्वहरिश्चंद्रावृषी ५।२।१८२ ४।३।१३९ प्रकारे था ४।१।१३१ प्रस्तुत्य कृते ग्रंथ ३३३३७० प्रकारे गुणोक्तेर्वा प्रस्त्यो वा ५।३१८ ५३१९४ प्रकारोक्ती जातीयः प्रस्यैप को ४॥२.१० ५।२१११५ प्रकृत्यादिभ्यः १।४।३३ प्रसहनेऽधेः शरा४१ प्रगहें मन्यकर्मण्यजीव पा प्रसितोत्सुकावबद्धैर्भाध १४।३० १२४६३ प्रघणप्रघाणौ कोष्ठांश २२३७२ प्रहरणं ३।३२११ प्रचये वा सामान्यार्थ રાણારૂ प्रहरणात् क्रीडायां णः ३।२।६९ प्रजने घेतेः ४।३।५६ प्राक्क्ते ऽसमः २२१०० प्रज्ञादिभ्यः ४ारा५२ प्राणश्छः ३१४१ प्रशाश्रद्धा वृत्तेर्णः ४।११५३ प्राक्पदस्य वा ४ाश१९२ प्रत्यन्ववात् सामलोम्नः ४।२।९३ प्राक्पदस्थात् खौ ५।४।१०० . प्रत्यनुगृण आख्याता १२।१:२ प्राविमोऽतौल्वल्यादेः १।४।१५३ प्रत्यनुसमोऽक्ष्णो हे ४।२।१३५ प्राग प्रामाणां ५।२।२. प्रत्यभ्यति क्षिपः शा९१ प्राग्देशे ११८५ प्रत्याशी १६२।६७ प्रादोरण ३३१४९२ प्रत्याश्रुवोऽभ्यर्थकः १२।१३१ प्राग्धोस्ते १।२।१७६ प्रतिजनादेः २३६२५३ प्राग नगरे ५२।२८ प्रतिनाऽल्पे १।३७ प्राग्भृशाभीषणाविच्छेदे ५.३३ प्रतिपथाश्च ३२३१९२ प्राग्याढण् २३।१५२ प्रतिश्रुतिषु ५।३।१२८ प्राऽतनिःशरेक्षुप्लक्षपीयुक्षाका. प्रतेः स्नातं सूत्रे ५।४८१ ाम्रखदिरात ५।४।१०३
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy