SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ८७९ ष्टयै । ८८० स्यै -- ८८१ खदने ८८२ है ८८३ जै ) ८८४ पै ८८५ त्रै ८८६ } पाके शेषणे ओवै ८७ पै । ८८९ टे ८९० ध्ये ८९१ स्मृ ८९२ दुव ८९३ धृ ८९४ ह ८९५ स्त्र ८९६ सू ८९७ र ८९८ गृ ८९९ घृ ९९० तु ९०१ होश्वि हादयः । अर्थः | सं. धुः अर्थः ९१७ मेधृष्ठ संगमे च संघाते ९१८ णिदृञ् ॥ कुत्सासंनिकर्षयोः ९१९ दृञ् । ९२० सृञ् । उन्दे ९२१ मृधृञ् । ९२२ बुधुञ् बोधने ९२३ बुंदिरुञ् निशामने ९२४ चायू पूजायां च शेषणे ९२५ वेणून गतिचिंताज्ञाननिशामन वादित्रग्रहणेषु वेष्टने ९२६ खनुञ् अवदारणे चिंतायां ९२७ दान खंडने ९२८ शानञ् तेजने वरणे ९२९ शपौञ् आक्रोशे कौटिल्ये ९३० भेषम् दीप्तौ शब्दोपतापयोः ९३१ अब पूर्वोपादाननिरसनयोश्च गती ९३२ छषञ् हिंसायां प्रापणे च ९३३ चषञ्। मुक्ती ९३४ चुषञ् सेचने ९३६ दासृञ् । प्लवनतरणयोः ९३७ माह माने गतिवृद्ध्योः ९३८ गुहूञ् संवरणे निवासे ९३९ झपञ्.. व्यक्तायां वाचि आदाने च ९४० जीपञ्। मवंतः ९४१ श्रिञ् सेवायां दानदेवपूजासंगतकरणेषु ९४२ हनु बीजसंताने ९४३ भृञ् भरणे प्रापणे ९४४ धृञ् धारणे ततुसेताने ९४५ डुकृञ् करणे ९४६ णी सेवायो एते मवंतः इति भूवादयो न्याय्यविकरणाः धवः । याचने दानादनयोः परिभाषणे २ जिभी पर्याप्तौ लज्जायां मेधाहिंसायां पालनपूरणे ९३५ घासृञ् । दाने ९०२ वसा ९.३ वद हरणे पाके प्रापण ९०४ यजौञ् ९०५ टुवपौञ् ९०६ वहौञ् ९०७ बेञ् ९०८ व्यञ् ९०९ भजौन् ९१० रंजौञ् ९११ टुयाञ्) .९१२ चते ९१३ चदेञ् ) ९१४ रेडञ् ९१५ पोञ् ९१६ मिधुञ् रागे भये
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy