SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ चैनेंदधातुपाठे ५१६ मुचु ५५२ अज ५५३ तेज ५५४ खज ५५५ खजि ५५६ एज़ ५५७ टुओस्फूर्जा ५५८ पौ अर्थः गतिक्षेपणयोः पालने मंथने गतिवैकल्ये कंपने वजनि?षे संगे १५९ शौह गतौ ५६० यौह बंधे । ५६१ मेड ५६२ म्रद्द उन्मादे ५६४ ५१८ मुचु ५१९ म्लुचु ५२० म्हुँचु ५२१ अनु ५२२ ग्लुचु ५२३ पंच ५२४ ध्वज ५२५ वजि ५२६ धृज ५२७ धृजि ५२८ वज ५२९ बजि ५३० घुनु ५३१ ग्लुचु ५३२ कुजु ५३३ खुजु ५३४ अर्च ५३५ म्लेच्छ ५३६ लछ । ५३७ लाछि । ५३८ वाछि वर्षावरणयोः परिभाषणे ५६५ रट । ५६६ बाल्ये च रुजाविशरणगत्यवसादनेषु वेष्टने उत्रासने स्तयकरणे ५६९ वट ५७० खिट ५७१ पिट ५७२ शिट पूजायां अनादरे अव्यक्तायां वाचि - लक्षणे संघाते इच्छायां ५७४ ५७५ झट ५७६ पिट शब्दे च मृतौ ५७७ भट ५७८ तट उच्छ्राये आयामे च लज्जायां कौटिल्ये मोहसमुछाययोः विस्तृतौ प्रमाद उंछने नृत्ती ५३९ हीच्छ ५४. हुर्वा ५४१ मुर्छा ५४२ स्फूर्छा ५४३ युच्छ ५४४ उछि ५४५ गुज ) ५४६ गुजि ५४७ कूज ) ५४८ अर्ज ५४९ सर्ज ५५० कर्ज ५५१ खर्ज ५७९ नट ५८० खट ५८१ हट ५८२ षट अव्यक्ते शब्दे कांक्षायां दीप्तौ अवयवे विलोडने परप्रैध्ये विशरणे विबाधायां बैकल्ये ५८३ लुट ५८४ चिट ५८५ स्फुटिर् ५८६ हेट | ५८७ कुटि सर्जने व्यथने मार्जने च
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy