________________
सं.
fo
धुः
वृत् घटादि:
३६५ स्यमु ३६६ स्वन
३६७ राजक
३६८ टुभ्रशृङ् ३६९ टुम्लाशृङ् ३७० भ्राजै
३७१ ज्वल
३७२ चल
३७३ जल
३७४ टल
३७५ टुल ३७६ ष्ठल
३७७ हल
३७८ वल
३७९ पुल
३८० कुल
३८१ फल
}
३८२ शल
३८३ टुल ३८४ पेल्ल
३८५ पथे
वृत्पुणादि:
३८६ डुल ३८७ कथे
३८८ मधे
३८९ टुवमु
३९० क्षर
३९१ है
३९२ रमुङ्
३९३ शदूल
३९४ षद्ऌ ३९५ कुशौ ३९६ कुच
अर्थ:
३९७ रुहौ
३९८ कसृ
३९९ भू
४०० बुधञ्
शब्दे
दीप्तौ
दीप्तौ
कंपने
धान्ये
वैकव्ये
स्थाने
विलेखने
प्राणधान्यावरोधयोः
महत्त्व
संस्त्यानसंतानयोः
गमने
हिंसा संवरणयोश्च
निष्पचने
विलोडने
उदूगरणे
संचलने
मर्षणे
क्रीडायां
शातने
जैनेंद्रधातुपाठे
सं.
गतिविशरणयोश्च
रोदना नयोः
संपर्चनकौटिल्यप्रति
स्तंभविलेखनेषु
जनने
गमने
भुवि
बोघने
धुः
वृत् ज्वलादिः
४०१ अत
४०२ चित्ती.
४०३ कितौ
४०४ कृत
४०५ क्युतिर्
४०६ च्युतिर् ४०७ तर्
४०८ स्रुतिर्
४०९ कुथि
४१० पु
४११ लुधि
४१२ मथि
४१३ मंथ
४१४ विधू
४१५ विधु
४१६ खादृ
४१७ वद
४१८ खद
४१९ गद
४२० रद
४२१ ञिविदा
४२२ णद
४२३ अर्द
४२४ नर्द
४२५ गर्द }
४२६ तर्द
४२७ कर्द
४२८ खर्द
४२९ अदि
४३० इदि
४३१ विदि
४३२ णिदि
४३३ टुनदि
४३४ चदि
४३५ दि
४३६ कदि
४३७ ऋदि ४३८ दि
"अर्थ:
सातत्यगमने
संज्ञान
निवासे
तिघृणास्पद्धेषु
विभासे
क्षरणे.
हिंसासंक्केशयोः
शास्त्र मांगल्ययोः
गतौ
भक्षणे
स्थैर्ये
हिंसायां च
व्यक्तायां वाचि
विलेखने
अव्यक्ते शब्दे
गतियाचनयोः
शब्दे
हिंसायां
कुत्सिते शब्दे
दर्शने
बंधने
परमैश्वर्ये
rara
कुत्सने
समृद्ध
दीप्तिह्लादनयोः
चेष्टायां
आह्वानरोदनयोः