________________
१४
जनोऽनी ड जपजभदहदशभंज पशां जप्तश्वस्तापचिताश्च जभोsचि
जयी व
अलभ्य कार्यसुकरं जरसो वा
जराया ङश्च
जराया ङस् जल्पभिक्षवृद्धकुलंटाहाकः
जि
जसि
जसि
जसः शी
अस्शसोः शिः जक्षादिः
जगुः आगुरश्व
जागुरविञिणङिति जातमहत्वृद्धादुक्ष्णो ये
जातिः
जातिवैकाख्यायां बहुलं जातुययदायादौ लि जाते चान्योऽण् डिद्वा जातेरयोश्शूद्रात् जातेर्षादप्रतिपज्जन्माकुः जातश्छोऽद्रव्ये
जाती
जातौ राज्ञः जायाया निङ्
जायापत्योर्लक्षणे
जास्नाटकाथपिषां हिंसायां
जिघ्रतेरि:
जिह्वामूलांगुलेश्छः
जीवनेऽपण्ये
जीवाकृतेग्रहः कुः जीविकोपनिषदिवे
जुसि
कृषोऽ
जैनेंद्र व्याकरणसूत्राणां
२/२९६
५/२/२०६ | शागुडः कः ५/१/१४० शास्यद्यर्थदृश्धेः ५/१/४१ | शाजानोजी
शः
३|३|३० ज्ञातः ३|४|११४ शाद्यर्थान्तयोः ५।१।२१ | ज्ञाप्येऽरिष्टेन ४|२|१३७ | शीप्सास्थेयोक्तौ
५।१।१७६ |शोऽगेः २/२/१५१ |शोऽस्वार्थे ५।२।१०७ | जंगलधेनुबलजे १ १/४६ | जंब्बा वोश्च
५|२|११६ | जंबूखलतिकादिषु ते
५/१/१४ ५|१|१७ | ज्यः
ज्यः
४।३।१० ज्यायान्
२/२/१४९ | ज्यायो भ्रातरि २३ ९८ ज्योतिरुद्गतावाङः ५|२|९२ | ज्योतिरायुषः स्तोमः ४।२।१०१ ज्योतिषं
४ | ३ |२०० ज्योत्स्नादिभ्योऽण् १\२ १८६ | ज्वरत्वरश्रिव्य विमवांवोडोः २|३|१३८ ||ज्वलादिप्रहाद् वा
झ
३/२/१३
३।१।७० |झगिरिपौर्णमास्याग्रहायण्याः ३|१|५७ |झयो ह
४|२|१७|| झरूपकल्पचेलड्बुवगोत्र
४|४|१७५
नुतमतहते प्रोऽनेकाचः
३|१|१९६ झरो झरि स्वे ४|२|१६६ | झल्यकिति सृजदृशोऽम् २२/६७ | झलहोहेर्द्धिः
१।४।७३ झलां
५/२/१३१ | शलो झलि
३|३|४४ झलो ज ४|१/२०५ | शलो जश् झशि २|४|१९ झषो जश १२/१७५ |झावनिष्टोक्ती ५।२:१० | झिः २२२२१०२ | झिः सुन्वृद्धयड्यर्था
वृश्चः क्त्वः
५/१/१०९
हृश्विस्तंभुचुम्लुचु चुग्लुचुग्लुंचः २।१।६३
४।३।१६४
'कुः कत्वाणम्
भावातीत्य संप्रतिशब्दख्यातिपश्चाद्यथायुगपत्संपत्साकल्यांते
१२/६५
२ १/१३९
११२।१४७
५२६७
३|४|५३
२।४।६१
१।४।२७
१२/२२
११२२८५
१।४।५१
५/२/२९
३।३।१४८
१।१।११४
४।१।१६५
४।३।२१
४|४|१६८
३।१।११६
११२४८
५/४/६७
३३/७१
४|११५४
४|४|१७
२|१|१४५
४२१४०
५५|४|१६४
४।३।२०१
५४ १६७
४|३|६०
४४११०१
५।११५४
५/३/६२
५/३०७८
५|४|१५४
५।४।१८४
२२४।४१
१।३।९१
१।३।५