________________
४।२।४८ | कर्तुः किः
४३११८५
जैनेंद्रव्याकरणसूत्राणांकर्तरि
१।२८ औः
२३७८ ५।२।१२४ कर्तरि केन
२०१२८१ औक्षं
कर्तरि शप ४॥४॥१७६
४११९ औदरिक आघूनः
રાજા कर्तरीवे
२।१।१० औपयिक
कर्तृकरणे
१४।३२ कर्तृकर्मणो कृति
११४७९ कः खौ
३३३।११६
कर्तृकर्मणोभूकम्भ्यां च्वौ રા૨૨૨ ककुदस्यावस्थायां खं
४ा२।१७८
कर्तृस्थे कर्मण्यमूत्तौं शमे शरा४३ कचि स्वापेः
४।३।२६ कर्तयनूचानः
२।१०६ कच्छादेः
३।२।१४९ ० काप्यं
२२॥१४५ कच्छाग्निवक्रवर्तधोः ३।२।१३९
कों वपुरुषयोर्नशवहोः રાકારક ४॥श६०
कर्मण्यण कजुपि धोः
कर्मण्यग्न्यर्थे
२।२।९३ कटोऽलान्याश्च रजसि ३।४।१६२
कर्मण्याक्रोशे
शा११ • कठादिभ्यश्छंदस्युप्
३३३३८७ कर्मणि
२।१०६६ कठिनांतप्रस्तारसंस्थानतद्यो
कर्मणि चाण्
२।३।११ र्व्यवहरन्
३३३३२२९ कर्मणि चेवे
२।४२९ कडंगरदक्षिणास्थालीबिलाच्छयौ ३।४।८१
कर्मणि नः कुत्स्यः
રાવ૮૭ कणेमनस्तृप्ती
१२।१६५ कर्मणि गुणेऽव्यस्य
१।४।८७ कतरकतमौ जातिप्रश्ने
११३०५५ कर्मणि भृतौ
२।२।२८ कत्कोःषेऽचि
કારૂાર૬૭ कणि श्राद्धे शरदः
३।२।१७३ कत्रिः
४।३।२७० कत्र्यादेः
कर्मणी
१४१ ३।२।१०४ कथमित्थं
४११९३२
कर्मणीवेत्यदाद्यन्यसमाने दृशष्टक्सक्च२।२७२ कथामक
५।२।४५ कर्मवल्लेऽस्वादीनां
२।१७६ कथादेष्ठण
३३३१२५४ कर्मठो घटते
કાર करोरोऽस्वयंभुवः
१ाश२२६ कथायाः
४।२।५० कन्यात्रिवेण्योः कनीनत्रिवणौ ३।१।१४८
कर्मव्यतिहारे ञः
२२३८५
कर्मण्याधारे क
५४ा२४ पौ च
२।३७९ कपिज्ञातेर्दम्
३।४।१४५ ४५ कर्मवेषाद् यः
३।४।११६ कपिषोधादांगिरसे
३११११३८ कर्मवाधेशीस्थाऽऽसः १२।१४१ कपेगोत्रे ५।४।७४ करघासविशिष्टे वा
४।३।२०७ कमितर्यन्वभ्यः ४।१।२४ करणात क्रीतात्
३।११५५ कमृतेर्णिडीया २।१।४२ करणाधारे चानट
२।३।११२ कंबलात्खौ ३२४४ करणे
२४२२ कंसाट्ि ३।४।२८ करणे यजः
રારા ૮૬ कर्कलोहितादीकण ४।१२१५ करस्करोऽद्रौ च
४३१४५ कर्णललाटात् कः ३३१४८
જરૂર कर्णादिपक्षान्मूले माइति । ३४१८३
३।२।७९ कर्तरि १२३८१ क्वणः
દારૂા૨૮
४।४।१४८ कमणोपेयं संप्रदानं ३।२।१३३ / कर्मणोऽण