SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Semantic Changes in Krta, "Treta, Dvāpar and Kalı: 81 13 अन्तरे व सप्राप्त कलिद्वापरयोरभूत् । समन्त५पके युद्ध कुरुपाण्डवसेनयो ।। महाभारत 1-2-13 14 तेषु नि कुमारेषु जातेषु फुरुजाङ्गलम् । પ્રોબ્લપિ રાઠ્ઠાણા કૃત યુગમવર્તત 1 महाभारत 1-109-5 15 कालो वा कारण शो राजा वा कालकारणम् । इति ते सायो मा भूद् राजा कालस्य कारणम् ॥ 16 कृत त्रेतायुग चव द्वापर कलिरव च। राशो वृत्तानि सर्वाणि राजा हि युगमुच्यते ॥ 17 कालो वा कारण रासो राजा वा कालकारणम् । इति ते सशयो मा भूद् राजा कालस्य कारणम् ।। दण्डनीत्या यदा राजा सम्बक्कास्यन वर्तते । तदा कृतयुग नाम कालसृष्ट प्रवर्तते ॥ दण्डनीत्या यदा राजा तीनशाननुवर्तते । તુમહામૃત્યુથ તવી વેતા પ્રવર્તતે માઁ ત્યવતુવા વવા રાની નીત્યર્ધમનુવતંતે . ततस्तु द्वापर नाम स काल सप्रवर्तते ॥ दण्डनीति परित्यज्य यदा कास्न्यन भूमिप । प्रजा क्लिनात्ययोगेन प्रवर्तत तदा कलि ॥ __ xxx कृत नेता द्वापर च कलिश्च भरतर्षभ । राजवृत्तानि सर्वाणि राजव युगमुच्यते ॥ महाभारत १२-६१-६ xxx कृत नेता द्वापर च कलिश्च भरतर्षभ ! राजमूला इति मतिभम नास्त्य सशय ॥ महाभारत १२-१४१-१०
SR No.010482
Book TitleSanskrit Prakrit Jain Vyakaran aur Kosh ki Parampara
Original Sutra AuthorN/A
AuthorChandanmalmuni, Nathmalmuni, Others
PublisherKalugani Janma Shatabdi Samaroha Samiti Chapar
Publication Year1977
Total Pages599
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy