SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५ निशीथभाष्य, गाथा ३६१८ पोराणमद्धमा गहमासाणियय हवति सुत || चूर्णि - तित्ययरभासितो जस्सत्थोगधो य गणधरणिबद्धो त पोराण | महवा-पायर्यबद्ध पोराण, मगहऽद्धविसयभासणिबद्ध अद्धमाह । अधवा-अट्ठारसदेसी भाखाणियत अद्धमागध भवति सुत्त २६ डा० पिशल- प्राकृत भाषाओ का व्याकरण पृ० २५, २६ । २७ अनुयोगद्वार चूर्णि पृ० ४७ वागरणादिसु । २८ ठाण १०६ २६ विशेष विवरण के लिए देखें (१) दशवंकालिक एक समीक्षात्मक अध्ययन, व्याकरण-विमर्श | (२) उत्तराध्ययन एक समीक्षात्मक अध्ययन, व्याकरण-विमर्श । "" ३० अनुयोगद्वार, मलयधारीया वृत्ति पत्र १२३ वृद्धर्वयाकरण दशनेन चेयमष्टमी गण्यते एयुगीनाना त्वसौ प्रथमैवेति मन्तव्यमिति । ३१ देखें - डा० पिशल, प्राकृत भाषाओ का व्याकरण, पृ० ८, ६ टिप्पण | ३२ मणुयोगद्दाराइ, सूत्र २६४ ॥ ३३ पण्णवणा पद ११ । ३४ पण्णवणा पद ११, सूत्र २१ । ३५ सूत्र २३ । ३६ सूत्र २४ । सूत्र २६ । " " ,, " 33 33 आर्ष प्राकृत स्वरूप एव विश्लेषण २३ "1 "1 वित्थरो सि सहपाहुडातो णायव्वो पुव्वणिग्गतेसु व ३७ ३८ पण्णवणा ११८६ | ३६. ११।२१ । ११।२२ । ४० " ४१ हेम० श० ८।३।१३० द्विवचनस्य बहुवचनम् । ४२ 11 51919 प्रकृति संस्कृतम् । तत्र भव तत आगत वा प्राकृतम् । 37 ४३ वृहत्कल्प भाष्य १२, मलयगिरि वृत्ति ४४ समवाय, ४६।२ प्रकृतो भव प्राकृत स्वभावसिद्धमित्यर्थं । ४५ समवायागवृत्ति, पत्र ६५ ४६ हेम० श० ८1१19 ४६ हेम० श० ८ 1919 मो स्ववग्यं सयुक्तो भवत एव । एदोती च केषाचित् कंतवम् कैअव सोन्दर्यम्, सोमर, कोरवा । ४८ ,,,, ८|४|२८८ मागध्या रेफस्य दन्त्यसकारस्य च स्थाने यथासस्य लकारस्तालव्य शकारश्च भवति ॥ ४६ कच्चायन व्याकरण १।१।२ अक्खरापादयो एकचत्तालीस | ५० पण्हावागरणाई ७|१४ नामवखाय-निवासोवसग्ग-तद्धिय-समास-सधि-पद- हेउ-जोणिय उणादि-किरियाविहाण-धातु-सर- विभत्तिवण्णजुत्त ।
SR No.010482
Book TitleSanskrit Prakrit Jain Vyakaran aur Kosh ki Parampara
Original Sutra AuthorN/A
AuthorChandanmalmuni, Nathmalmuni, Others
PublisherKalugani Janma Shatabdi Samaroha Samiti Chapar
Publication Year1977
Total Pages599
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy