SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ भिक्षुशब्दानुशासन . एक परिशीलन १४५ समुपगम्य ततोटमपट्टक, नियमिना यमिना धुरिकीर्तित , क्षितितले गणिकालुरय गुण-रति विभाति विभाकरवत् करै ॥३।। शुभगुणगणाराम मेघ कुमार्गनगाशनि., दुरिततिमिरवसे भानुर्भवाब्धि-घटोद्भव. । सुगतिकमला पातु भक्तो जिनेन्द्रसमो भुवि, स जयतु महाराज कालुश्चिर गुणमदिरम् ॥४॥ तच्छिण्यवर्य पुनिचौथमलाभिधेन, सम्यक्तया मथितनमहार्णवेन । एक कलासु सकलास्वपि दिक्षु भिक्षुशब्दानुशासनमिद निरमाय्यमेयम् ।।५।। सर्व गुरोर्भवति यन्मम किञ्चन स्यादेव विचार्य मतिमानिति श०दशास्त्र । अन्थे स्वतो विरचितेऽपि गणिप्रधानश्रीभिक्षुनाम निजकर्तृपदे न्ययुडक्त ।।६।। नोणादिधातुगणवद्ध विधिः परेषा, पुष्टे कृशाम्वरमिवेह सुजाघटीति । तत्रोक्त पा०मपि तत् परिवर्य सम्यगक्षुण्णधी परिचय. समदायि का ॥७॥ एतद् विवृण्वन्तमलीगढस्थितसुनामयीग्रामनिवासि भूसुरम् । स्थलीस्थले वैद्यकवृत्तिवतिन, जानीत त मा रघुनन्दनवियम् ॥८॥ श्री पूज्यसेवकपलाभिलाषिण , सत् साधुसङ्गे सुतरा विलासिनम् । प्राप्यारका निज वैद्यवृत्तित , प्रवर्तमान वृतवृत्तिवर्णने ॥६॥ सरससरलसूत्र निर्विवाद वरेण्य, सदयहृदयसेव्य स्वल्पकालाभिलभ्यम् । निजविषयविशेष भैक्षव शशास्त्र, जयतु जगति नित्य साधुसाव्य तदेतत् ।।१०॥ नगाङ्गनिध्यजतपस्त्रयोदशीदिने सचन्द्र शनिपुष्ययोजिते । निवेशने छापरनामके वरे, वृत्ते समाप्ति सुखपूर्विकाऽभवत् ॥११॥
SR No.010482
Book TitleSanskrit Prakrit Jain Vyakaran aur Kosh ki Parampara
Original Sutra AuthorN/A
AuthorChandanmalmuni, Nathmalmuni, Others
PublisherKalugani Janma Shatabdi Samaroha Samiti Chapar
Publication Year1977
Total Pages599
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy