________________
जन पूजा पाठ स
गुणादरी गुणोच्छेदी निर्गुणः पुण्यगीर्गुणः । शरण्यः पुण्यवाक्पूतो वरेण्यः पुण्यनायकः ॥ ४ ॥ अगण्यः पुण्यधीगुण्यः पुण्यकृत्पुण्यशासनः । धर्मारामो गुणग्रामः पुण्यापुण्यनिरोधकः ॥ ५ ॥ पापापतो विपापात्मा विपाप्मा वीतकल्मषः । निर्द्वन्द्वो निर्मदः शान्तो निर्मोही निरुपद्रवः ॥ ६ ॥ निर्निमेपो निराहारो निष्क्रियो निरुपप्लवः । निष्कलङ्को निरस्तैना निर्धूतांगो निरास्रवः ॥ ७ ॥ विशाल विपुलज्योतिरतुलोऽचिन्त्यवैभवः । सुसंवृतः सुगुप्तात्मा सुवृत् सुनयतत्त्ववित् ॥ ८ ॥ एकविद्यो महाविद्यो मुनिः परिवृढः पतिः ।
शो विद्यानिधिः साक्षी विनेता विहतान्तकः ॥६॥ पिता पितामहः पाता पवित्रः पावनो गतिः । श्राता भिषग्वरो वर्यो वरद्ः परमः पुमान् ॥ १० ॥ कविः पुराणपुरुपो वर्षीयान्वृषभः पुरुः । प्रतिष्ठाप्रसवो हेतु चकपितामहः ॥ ११ ॥
इति महाशोकध्वजादिशतम् ॥ ४ ॥ अर्धम् । श्रीवृक्षलक्षणः श्लक्ष्णो लक्षण्यः शुभलक्षणः । निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्करेक्षणः ॥ १ ॥ सिद्धिदः सिद्धसङ्कल्प. सिद्धात्मा सिद्धसाधनः। वुद्धबोध्यो महावोधिर्वर्धमानो महर्द्धिकः || २ || वेदाङ्गो वेदविद्वेद्यो जातरूपो विदांवरः । वेदवेद्यः स्वसंवेद्यो विवेदो वदतांवरः ॥ ३ ॥ अनादिनिधनोऽव्यक्तो व्यक्तवाग्व्यक्तशासनः । युगादिकयुगाधारो युगादिर्जगदादिजः ॥ ४ ॥