SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३२८ जैन पूजा पाठ सप्रह श्रीजिनसहस्रनामस्तोत्रम् [भगजिनसेनाचार्य] स्वयमुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि । स्वात्मनैव तथोतवृत्तयेचिन्त्यवृत्तये ॥१॥ नमस्ते जगता पत्ये लक्ष्मीभत्रै नमोऽस्तु ते । विदावर नमस्तुभ्यं नमस्ते वदतांवर ॥२॥ कमेशत्रुहण देवमामनन्ति मनीषिणः । त्वामानमत्सुरेण्मौलि-भा-मालाभ्यर्चित-क्रमम् ॥३॥ ध्यान-दुर्घण-निर्भिन्न-घन-घाति-महातरुः । अनन्त-भव-सन्तान-जयादासीरनन्तजित् ॥ ४ ॥ त्रैलोक्य-निर्जयावाप्त-दुर्दर्पमतिदुर्जयम् । मृत्युराजं विजिन्यासीजिन मृत्युंजयो भवान् ।। ५ ॥ विधुताशेप-संसार-बन्धनो भव्य-बान्धवः । त्रिपुरारिस्त्वमीशासि जन्म-मृत्युजरान्तकृत् ॥ ६ ॥ त्रिकाल-विजयाशेप-तत्त्वमेदात् त्रिधोत्थितम् । केवलाख्य दधचक्षुत्रिनेत्रोऽसि त्वमीशिता ॥ ७ ॥ त्वामन्धकान्तक प्राहुर्मोहान्धासुर-महेनात् । अद्धं ते नाग्यो यस्मादर्धनारीश्वरोऽस्यतः ।। ८ ॥ शिवः शिव पढाध्यामाद् दुरितारि-हगे हरः । शङ्करः कृतशं लोके शम्भवस्त्वं भवन्सुरंग ॥ ६ ॥ वृपभोऽसि जगज्ज्येष्ठ. पुरु: पुरु-गुणोदयः । नामेयो नाभि-मम्भृनेरियाकु-कुल-नन्दनः ॥ १० ॥ त्वमेमः पुरुषम्कंघम्त्व द्वे लोकस्य लोचने । त्वं त्रिधा युद्ध-सन्मार्गसिन्नचिन्नान धारकः ॥११॥
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy