SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ स्तुत्यापरं नाभिमत हि भक्त्या स्मृत्या प्रणत्याच ततो भजामि। स्मगमि देवं प्रणमामि नित्य केनाप्युपायेन फल हि माध्यम् ।। ततस्त्रिलोकी-नगराधिदेवं नित्यं पर ज्योतिरनन्त-शक्तिम् । अपुण्य-पापं पर-पुण्य-हेतु नमाम्यह बन्धमवन्दितारम् ।। अशव्दमस्पर्शमरूप-गन्ध त्वा नीरस तद्विपयाववोधम् । सर्वम्य मातारममेयमन्यजिनेन्द्रमस्मार्यमनुस्मरामि ॥ अगाधमन्यमनसायलद्धचं निष्किञ्चन प्रार्थितमर्थवद्भिः। विश्वस्य पार तमदृष्टपार पति जनाना शरणं व्रजामि ।। त्रैलोक्य-दीक्षा-गुरवे नमस्ते योवर्धमानोऽपि निजोन्नतोऽभूत् । आग्गण्डशैलः पुनरद्रि-कल्पः पश्चान्न मेरुः कुल-पर्वतोऽभूत् ।। स्वयंप्रकाशस्य दिवा निशा वानवाध्यता यस्य न वाधकत्वम्। न लाघवं गौरवमेकरूपं वन्दे विभुं कालकलामतीतम् ।। इति स्तुति देव विधाय दैन्यावरं न याचे त्वमुपेक्षकोऽसि । छायातलंसंश्रयतः स्वतः स्यात्करछायया याचितयात्मलाभः ।। अथास्ति दित्सा यदि वोपरोधस्त्वय्येव सक्तां दिशभक्ति-बुद्धिम् करिष्यते देव तथा कृपां मे को वात्मपोष्ये सुमुखो न सरिः ।। वितरति विहिता यथाकथञ्चिन्जिन विनताय मनीषितानि भक्तिः त्वयि नुति-विषयापुनर्विशेषाद्दिशति सुखातियशो'धनंजय'च।।
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy