SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ बेन पूजा पाठ संग्रह पानीयमप्यमृतमित्यनुचिन्त्यमानं किं नाम नो विप-विकारमपाकरोनि ॥१७॥ त्वामेव वीत-तमसं परमादिनोऽपि नूनं विभो हरि-हरादि-धिया प्रपन्नाः । किं काच-कामलिभिरीश सितोऽपि शहो नो गृह्यते विविध-वर्ण-विपर्यवेण ॥१८॥ धर्मोपदेश-समये सविधानुभावाट् आस्तां जनो भवति ते तसरप्यशोकः । अभ्युद्गते दिनपतौ समहीरुहोऽपि किं वा विवोधमुपयाति न जीव-लोकः ॥१॥ चित्रं विभो कथमवाड्मुख-वृन्तमेव विष्वक्पतत्यविरला सुर-पुष्पवृष्टिः । त्वद्गोचरे सुमनसां यदि वा मुनीश गच्छन्ति नूनमघ एव हि बन्धनानि ॥२०॥ स्थाने गभीर-हृदयोदधि-सम्भवायाः पीयूपतां तव गिरः समुदीरयन्ति । पीत्वा यतः परम-सम्मद-सङ्ग-भाजो भव्यो व्रजन्ति तरसाप्यजरामरत्वम् ।।२।। स्वामिन्सुदूरमवनम्य समुत्पतन्तो मन्ये वदन्ति शुचयः सुर-चासरौघाः । येऽस्मै नति विदधते मुनि-पुङ्गवाय ते नूनमूर्ध्व-गतयः खलु शुद्ध-भावाः ॥२२॥ श्यामं गभीर-गिरमुज्ज्वल-हेम-रत्न
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy