SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ 306 ज्न पूजा पाठ ह ये योगिनामपि न यान्ति गुणाम्नवेश वस्तु कथ भवति तेषु ममावकाशः । जाता तदेवमममीचित-कारितयं जल्पन्ति वा निज-गिरा ननु पचिणोऽपि ॥६॥ आस्तामचिन्त्य -महिमा जिन संस्तवस्ते नामापि पाति भवतो भवतो जगन्ति । तीव्रातपो पहत - पान्यजनान्निदाघे प्रीणाति पद्म-सरमः सग्सोऽनिलोऽपि ॥७॥ द्वर्तिनि त्वयि विभो शिथिलीभवन्ति जन्तोः चणेन निविडा अपि कर्म चन्धाः | भुजङ्गममया व मध्य-भागमभ्यागते वन - शिखण्डिनि चन्दनस्य || || मुच्यन्त एव मनुजाः सहसा जिनेन्द्र रौद्रैरुपद्रव-शतैस्त्वयि गोस्वामिनि स्फुरित- तेजसि दृष्टमात्रे वीचितेऽपि । चौर रिवाशु पशवः ग्रपलायमानैः ॥६॥ त्वं तारको जिन कथ भविनां त एवं त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यज्जलमेय नून मन्तर्गतस्य मरुतः स किलानुभावः ॥१०॥ यस्मिन्हर-प्रभृतयोऽपि हत - प्रभावाः सोऽपि त्वया रति-पतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाथ येन
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy