SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ वलोकै दीप जिनेन्द्रभवनानि यजे त्रिसन्ध्यम् ॥ ६ ॥ ॐ ह्रीं चविंशतिजिनगृषभादिषीरान्तेभ्यो मोहान्धकारविनाशनाय दीप निर्वपामीति स्वाहा कर्पूरचन्दनतरुप्क सुरेन्द्रदारुकृष्णागरुप्रभृतिचूर्णविधानसिद्धि । नासाक्षिकण्ठमनसां प्रियधूमवर्तिधूपैर्जिनेन्द्र, मभितो बहुभीः क्षपेऽहम् ॥ ७ ॥ ॐ ही वारान्तेभ्यो अकविमनाय धूप निर्वपामीति स्वादा वर्णेन जातिनयनोत्सवमावहन्ति, यानी प्रियाणि मनसो रससंपदा च । गन्धेन सुष्ठु रमयन्ति च यान्ति नाशं तैस्तैः फलेजिन पतेर्विदधामि पूजाम् ॥ ८ ॥ ॐ चतुतिनिनादिधीरान्तेभ्यो मोक्षफलप्राप्तये फल निर्वपामीति स्वाहा । एवं यथाविधिमनागपि यः सपर्यामर्हस्तव स्तवपुरस्सरमातनोति । कामं सुरेन्द्रनरनाथसुखानि भक्त्या, मोक्षं तमप्यभयनन्दि पदं स याति ॥ ६ ॥ ॐ ही नितिनिवृषभादिपोरान्तेभ्यो अनप्यं पराप्तये अध्यं निर्वपामीति स्वाहा । जयमाला ! श्रीमत्श्रीजिनराजजन्मसमये इन्द्रोऽतिहर्षायमान् । इन्द्राणी परिवार भृत्यसहितो देवांगनां नृत्यवान् ॥ नानागीतविनोद मंगलविधौ पूजार्थमादाय सः । जलगन्धाक्षतपुष्पचारुचरुभिर्दीर्पश्च धूपैः फलैः ॥ छन्द । जन्म जिनराज को जवहिं जिन जानियो । इन्द्र धरणिन्द्र सुर सकल अकुलानियो ॥
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy