SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१२ जैन पूजा पाठ संग्रह नद्विशेषः ॥३६॥ इति तत्त्वार्थाधिगमे मोक्षशास्त्रे सप्तमोऽध्याय ||७|| मिथ्यादर्शनाविरति-प्रमाद-कषाय-योगा वन्धहेतवः ।। सकपायत्वाञ्जीवः कर्मणो योग्यान पुद्गलानादत्ते सवन्धः।।२।। प्रकृति-स्थित्यनुभव-प्रदेशास्तद्विधयः ॥ ३ ॥ आयो ज्ञानदर्शनावरण-वेदनीय-मोहनीयायुर्नाम-गोत्रान्तरायाः ॥ ४ ॥ पञ्च-नव-द्वयष्टाविशति-चतुर्द्विचत्वारिंशद्-द्वि-पञ्च-भेदा यथाक्रमम् ।।शामति-श्रुतावधि-मनःपर्यय-केवलानाम् ॥६॥ चक्षुरचक्षुरवधि-केवलानां निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचला. स्त्यानगृद्धयश्च ।।७॥ सदसद्वद्य।।८॥ दर्शन-चारित्र-मोहनीयाकषाय-कषायवेदनीयाख्यात्रि-द्वि-नव-पोडशभेदाः सम्यक्त्वमिथ्यात्व-तदुभयान्यकपाय-कषायौ हास्य-रत्यरति-शोक-भयजुगुप्सा-स्त्री-पुन्नपुंसक-वेदा अनन्तानुवन्ध्यप्रत्याख्यान-प्रत्याख्यान-संज्वलन-विकल्पाश्चैकशःक्रोध-मान-माया-लोभा:|| नारक-तैर्यग्योन-मानुप-दैवानि ॥१०॥ गति-जाति-शरीराङ्गोपाङ्ग-निर्माण-बन्धन-संघात-संस्थान-संहनन-स्पर्श-रसगन्ध-वर्णानुपूर्व्यगुरुलघूपघात - परघातातपोद्योतोच्छ्वासविहायोगतयःप्रत्येकशरीर-त्रस-सुभग-सुस्वर-शुभ-सूक्ष्म-पर्याप्तिस्थिरादेय-यश कीर्ति-सेतराणितीर्थकरत्वंच॥११॥ उच्चैर्नीचैश्व ॥ १२॥ दान - लाभ-भोगोपभोग-वोर्याणम् ॥ १३ ॥ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपम-कोटीकोट्यः
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy