SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २०० जैन पूजा पाठ सग्रह उदभूत भीषण जलोदरभार भुग्नाः, शोच्यां दशासुपगताश्च्युतजीविताशाः । त्वत्पादपङ्कजरजोनृतदिग्धदेहा, मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥४५॥ आपादकण्ठ मुरुशृङ्खलवेष्टिताङ्गा, गाढ़ बृहन्निगड़कोटिनिघृष्टजंघाः । त्वन्नाममंत्रमनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४६ ॥ मत्तद्विपेन्द्रमृगराजदवानलाहिसंग्रामवारिधि महोदरबन्धनोत्थम् तस्याशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं प्रतिमानधीते ॥४७॥ स्तोत्र खजं तव जिनेन्द्र गुणैर्निबद्धां, भक्त्या मया विविधवर्णविचित्र पुष्पाम् धत्ते जनो य इह कण्ठगता - मजल, तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४८॥ इति श्री मानवुङ्गाचाय विरचित भक्तामर स्तोत्रं समाप्तम् ।
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy