SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १९८ बैन पूजा पाठ सप्रह उल्लिद्रमनवपङ्कजपुञ्जकांती, पर्युल्लतल्लरूमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेंद्र ! पत्तः, पद्मानि तन विबुधाः परिकल्पयन्ति ॥३६॥ इत्थं था तव विसूतिरभूजिनेंद्र, धर्मोपदेशलविधौ ल तथा परस्य । यादृक्प्रभा दिनकृतः प्रहतान्धकारा, लाहक कुतो ग्रहगणल्य विज्ञाशिनोऽपि ॥३७ श्वयोतन्मदादिलबिलोलकपोलसूलभत्तनमभ्रमरनादविवृद्धकोपं । ऐरावताभलिभमुद्धतमापतंतं, दृष्ट्वा भयं भवति नो भवदाभितानाम् ॥३८॥ भिन्लेशकुस्मगलदुज्वलशोणितात. मुक्ताफलप्रकरसूषितभूमिभागः । बद्धक्रमः कसगतं हरिणाधिपोऽपि, नाकामति कमयुगाचललंश्रितं ते ३६। कल्पांतकालपवनोद्धतवह्निकल्यं, दावानलंज्वलितसुज्ज्वलमुत्फुलिङ्गम्
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy