SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९४ जेन पूजा पाठ सप्रह नित्योदयं दलितमोहमहांधकार, गम्यं न राहु वदनस्य न वारिदानां । वित्राजते तव मुखान्जमनल्पकांति, विद्योतयज्जगदपूर्वशशांकबिम् ॥१८॥ किं शर्वरीषु शशिनाह्नि विवस्वता वा, युष्मन्सुखेन्दुदलितेषु तमासु नाथ ! लिष्पन्न शालिवलशालिनि जीवलोले, कार्य कियज्जलधरैर्जलमारनन्नैः ॥१६॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायव्हेपु।। तेजःस्फुरमणिषु थाति यथा महत्त्वं, नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ मन्ये वरं हरिहरादय एव दृष्टा, हष्टेषु येषु हृदयं त्वयि तोषति । किं वीक्षितेन अवता झुवि येत नान्यः, कश्चिन्मनो हरति नाथ सवांतरेऽपि ॥२१॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्ग सुतं त्वदुपमं जननी प्रसूता ।
SR No.010455
Book TitleJain Pooja Path Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages481
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy