SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ पुराण और जैन धर्म तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ॥१६॥ एकस्मिन् रक्षिते जीवे त्रैलोक्यं रनितं भवेत् । घातिते घातितं तद्वत्तस्माद्रजेन्न घातयेत् ॥१७॥ अहिंसा परमो धर्मः पापमात्मप्रपीडनम् । अपराधीनता मुक्तिः स्वर्गोऽभिलपिताशनम् ।।१८॥ पूर्वसूरिभिरित्युक्तं सत्प्रमाणतया ध्रुवम् । तस्मान्न हिंसा कर्तव्या नरैनरकभीरुभिः ||१६|| न हिंसा सदृशं पापं त्रैलोक्ये सचराचरे । हिंसको नरकं गच्छेत् स्वर्ग गच्छेदहिंसकः॥२०॥ सन्ति दानान्यनेकानि किं तैस्तुच्छफलप्रदैः । अभीतिसदृशं दानं परमेकमपीह न ॥ २१ ॥ इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः। विचार्य नाना शास्त्राणि शर्मणेऽत्र परत्र च ॥२२॥ भीतेभ्यश्चाभयं देयं, व्याधितेभ्यस्तथौषधम् | देया विद्यार्थिनां विद्या दयमन्नं सुधातुर ॥२३॥ यानि यानीह दानानि वहुमुन्युदितानिच । जीवाभयप्रदानस्य कलां नार्हन्ति पोडशीम् ॥२०॥
SR No.010448
Book TitlePuran aur Jain Dharm
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1927
Total Pages117
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy