SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पुगण और जैन धर्म ततश्च नारदो गत्वा त्रिपुराधीशसन्निधौ । नेमप्रश्नादिकं कृत्वा राजे सर्व न्यवेदयत, ॥४॥ नारद उवाच"कश्चित्समागतश्चात्र यतिधर्मपरायण । सर्वविद्याप्रकृष्टो हि वेदविद्या परान्त्रितः ॥४६॥ दृष्टाश्च बहवो धर्मा नैतेन सदृशाः पुनः । वयं सुदीनिनाश्चात्र दृष्ट्वा धम सनातनम् ॥५०॥ तवेच्छा यदि वर्तेत तद्धर्मे दैत्यसत्तम ! । तद्धर्मस्य महाराज ग्राह्या दीक्षा त्वया पुनः ॥५॥ सनत्कुमार उवाचतदीयं स वचःश्रुत्वा महदर्थसुगर्भितम् । विस्मितो हृदि दैत्येशो जगौ तत्र विमोहितः १.५२॥ नारदो दीक्षितो यामाद्वयं दीक्षामवानुम | इत्येवं च विदित्वा – जगाम स्वयमेव ह ५३॥ तद्रूपं च नदा दृष्ट्वा मोहितो मायया तथा । उवाच वचनं तम्मै नमस्कृत्य महात्मने ॥५४॥ त्रिपुराधिप उवाचदीना देया त्वया मह्यं निर्मलाशय ! भाऋप!। अहं शिप्यो भविप्यामि सत्यं सत्यं न संशयः॥५५॥
SR No.010448
Book TitlePuran aur Jain Dharm
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1927
Total Pages117
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy