SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ! पुराणं और जैन धर्म - ४१ तं सर्वे च यदा देवं भगवन्तं मुदान्विताः । नमस्कृत्य पुनस्तत्र सुने तस्थुस्तदग्रतः ||३१|| हरिणा च तदा हस्ते धृत्यां च गुरवेऽर्पिताः । अन्यधायी च सुप्रीत्या तन्नामापि विशेषतः ॥३२॥ यथा त्वं च तथैवैते मदीया वै नसंशयः । श्रादिरूपं च तन्नाम पूज्यत्वात्पूज्य उच्यते ॥ ३३॥ ऋपिर्यतिस्तथाकार्य उपाध्याय इतिस्वयम् । इमान्यपितु नामानि प्रसिद्धानि भवन्तु वः ||३४|| ममापि च भवद्भिश्च नामग्राह्यं शुभं पुनः | - अरिहन्निति तन्नाम ध्येयं पापप्रणाशनम् ||३५|| भवद्भिश्चैव कर्तव्यं कार्यं लोकसुखावहम् । लोकानुकूलं चरतां भविष्यत्युत्तमागतिः ||३६|| सनत्कुमार उवाच ततः प्रणम्य तं मायी शिप्ययुक्तः स्वयं तदा । - wdr शिवेच्छाकरिणं मुदा ||३७| जगाम त्रिपुरं सद्यः प्रविश्य तत्पुरं तूर्णं विष्णुना नोदितो वशी ।महामायाविना तेन ऋषिर्मायां तदाकरोत् ||३८|| नगरोपवने कृत्वा शिष्यैर्युक्तः स्थिति तदा । -
SR No.010448
Book TitlePuran aur Jain Dharm
Original Sutra AuthorN/A
AuthorHansraj Sharma
PublisherAtmanand Jain Sabha
Publication Year1927
Total Pages117
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy