SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ५६२ द्वात्रिंशत्तमपरिवर्तः । लोकोऽस्ति यस्तैः सह वर्तत इत्युच्यते। समुदायसमुदायिनोर्भेदापेक्षया तथावचनाददोषोऽयम् । अपि च सन्त्यन्येऽपि बहवः किन्नरमहोरगगरुडादय इत्यचोद्यमेतत् । एते सर्वेऽपि सद्धर्मश्रवणान्नान्यत् स्वहितं परहितं च गुरुतरमुपलब्धवन्तः, अतः प्रमोदकारणसद्भावात् संजातप्रमोदातिशयाः सन्तो भगवता भाषितं साधु भगवन् परमेश्वर करुणामयमूर्ते सुभाषितमिदं युष्माकं वचमित्यादिनाऽभ्यनन्दन्नित्यभिनन्दितवन्त इत्यर्थः ॥ अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां परीन्दनापरिवर्तो नाम द्वात्रिंशत्तमः ॥
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy