SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ऊनत्रिंशत्तम परिवर्तः । बोधिसत्त्वस्य मार्गेऽभिनिवेशस्य निवारणे । बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति ॥ ३७ ॥ अप्रमेये च सत्त्वार्थे बुद्धमेवादिके गुणे । बोधेरप्रनाशे च कर्मणां सत्यदर्शने ॥ ३८ ॥ विपर्यामप्रहाणे च तदवस्तुकतानये । व्यवदाने ममम्भारे संस्कृतासंस्कृते प्रति ॥ ३८ ॥ व्यतिभेदापरिज्ञाने निर्वाण च निवेशनम् । धर्मकायस्य कर्मेदं मप्तविंशतिधा मतम् ॥ ४० ॥ इति एवमेव कारिकाशास्त्रप्रामाण्याद्भावाध्याहारपदादिभिरभिममयक्रमानुरूपो ग्रन्थार्थो वाच्यः । ततश्च केनचिदभिममयालङ्कारकारिकापाठं बाहुल्येन नान्यथा कृत्वा प्रतिभातु ते सुभृत इत्यादि वाक्यमारभ्यास्या मातुर्य - दमम्बद्धं मम्यक्ममुदायावयवार्थानभिधानाद्याख्यातम् । तत्सन्त एव ज्ञातुमर्हन्तौति नोपन्यस्य निराकृतम् । ५३४ श्रभिममयालङ्कारालोकायां प्रज्ञापारमिताव्याख्याया मनुगमपरिवर्तो नामैकोनविंशत्तमः ॥ -
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy