SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५१४ ऊनत्रिंशत्तमपरिवर्तः । रनुगन्तव्य इत्यर्थः । एवमुत्तरत्राप्यानन्तर्यसमाधिः प्रज्ञापारमितार्थोऽस्मिन्नधिकारे प्रतिपत्तव्यः। सर्वथा निरूपत्वादालम्बनस्वभावधारणे द्वितीयविप्रतिपत्तिं निराकर्त प्रकृतिविशुद्धत्वादसमत्वेन सर्वधर्माणां तथैवालम्बनस्वभावव्यवस्थापनादब्धात्वपर्यन्ततया। भावाभावानुपलम्भेन सर्वाकारज्ञताज्ञाने तृतीयविप्रतिपत्तिनिराचिकौर्षया प्रकृतिप्रभास्वरत्वात्तेजःसमत्वेन सर्वधर्माण पूर्ववत्सर्वाकारज्ञताज्ञानरूपत्वात्तेजोधात्वर्थपर्यन्ततया। तथतास्वभावत्वेन संशतिपरमार्थसत्यदये चतुर्थविप्रतिपत्तेनिराकरणायानवस्थितत्तित्वाहायुसमत्वेन सर्वधर्माणां संहत्या निश्चितसत्यदयरूपत्वाहायुधात्वपर्यन्ततया। दानाद्यनुपलम्भेन प्रयोगे पञ्चमविप्रतिपत्तिं निराकर्तु प्रज्ञप्तिसत्त्वादाकाशसमत्वेन सर्वधर्माणां पूर्ववत्प्रयोगस्वभावनिश्चयादाकाशधात्वपर्यन्ततया। बोधव्याभावाद्धरत्ने षष्ठविप्रतिपत्तिनिराचिकौर्षया विज्ञप्तिमात्रात्मकत्वाविज्ञानसमत्वेन सर्वधर्माणां तथैव तथागतरूपत्वादिज्ञानधात्वपर्यन्ततया प्रज्ञापारमितानुगन्तव्येत्याह। एवमधातुतेजोधात्वित्यादि। सप्तमविप्रतिपत्त्यर्थमाह। कुशलाकुशलेत्यादि। नामधेयमात्रत्वाधर्मरत्ने विप्रतिपत्तेनिराकरणाय तत्त्वतोऽनुत्पन्नत्वात्कुशलाकुशलधर्मसञ्चयविगतत्वेन सर्वधर्माणां संहत्या व्यवस्थापितधर्मरूपत्वात् कुशलाकुशलधर्मसञ्चयाप्रमाणतया। अष्टमविप्रतिपत्त्यर्थमाह। सर्वधर्मेत्यादि (p. 478, 2)। रूपाद्यालम्बनप्रतिषेधात्संघरत्ने विप्रतिपत्तिं निराकर्तुं मायोपमत्वात्सर्वधर्मसञ्चयविगतत्वेन सर्वधर्माण पूर्ववत् सहरूपत्वात, सर्वधर्मसञ्चयाप्रमाणतया। नवमविप्रति
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy