SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ अभिसमयालङ्कारालोकः । ननु कथं योगिसन्तानप्रत्यात्मवेद्यक्षणाः परप्रतिपत्तये लक्षणानौति चेत् । उच्यते। यतः क्षान्तिज्ञानक्षणाः सम्यगधिगताः सन्तोऽनभिनिविष्टग्राह्यग्राहकाकारशुद्धलौकिकपृष्ठचित्तसंगृहीतं स्वानुरूपकार्यं रूपादिसंज्ञाव्यावर्तनादिकं परप्रतिपत्तिविषयं जनयन्त्यधिगमानुरूप एव सर्वच योगिनां व्यवहारोऽन्यच सत्त्वविनयप्रयोजनवशादितिकृत्वा तस्मात्ते लक्षणानि भवन्तौति । श्रभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां अविनिवर्तनौयाकार लिङ्ग निमित्तपरिवर्ती नाम सप्तदशः ॥ ४१६
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy