SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ अभिसमयालङ्कारालोकः । १७६ इत्युपमा वाचकभूतशब्दस्योपादानादन्यचैत्यसमानत्वेन चैत्यभूतः स पृथिवीप्रदेश इत्येके। यत्र हि नाम पुनलनैरात्यद्योतिकया ये धर्मा हेतुप्रभावा इत्यादिगाथयाधिष्ठितो भूभागः स्तूपो मतस्तत्र समस्तवस्तुनःस्वाभाव्यप्रकाशिकाया मातुरुग्रहणादिनोपेतः स्तूपो नितरामेवेत्यतः। साक्ष्येव साक्षिभूत इति तस्वभावत्वे चैत्यमेव चैत्यभूत इति चन्द्रगोमौ। वन्दनौयो नमस्कारणात्। माननीयो गुणानुस्मरणेन बहुमानात्। मृदमध्याधिमात्रपूजाभिर्यथाक्रम पूजनौयो ऽर्चनीयोऽपचायनीयः। श्रीपट्टबन्धादिना विशेषपदस्थापनात् सत्करणीयः । सर्वथाऽनुल्लंघनौयत्वेन गुरुकरणीयः । त्राणं सर्वोपद्रवनिवारणतया। शरणं तदाश्रयप्रयोगाबध्यत्वपदस्थानतया। लयनमनवद्यरतिवस्तुतया। परायणं परमार्यत्वगमनपदस्थानतया । यथोक्तनौत्या षड्विधमेव कारिचमवगन्तव्यम् । तथा चोक्तम्,सर्वतो दमनं नामः सर्वतः क्लेशनिर्जयः । उपक्रमाविषह्यत्वं बोधिराधारपूज्यता ॥ १७॥ इति कारिवानन्तरं भावनामार्गो वक्तव्यः । स च साखवानास्त्रवभेदेन विविधः। तत्र सासवोऽधिमुक्तिपरिणामनानुमोदनामनस्कारलक्षणस्त्रिविधः। अनास्त्रवः पुनरभिनिर्हारोऽत्यन्तविशुद्धिस्वभावो दिविधः। अतो यथाविमोक्षं दृष्टकुशलधर्माधिष्ठाना भावनामार्गाधिकारादादावसाक्षाक्रियारूपाऽधिमुक्तिर्वक्तव्या। सापि स्वार्था स्वपरार्था परार्था चेति मूलभेदेन त्रिविधा सती मृदमध्याधिमात्रभेदेन प्रत्येकं भेदात् त्रिकत्रिभिनवधा भवति । तद्यथा
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy