SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ६८ प्राचीन जैनलेख संग्रहे कैलासत्रिदशेभहिमवत्मायास्तु मुक्ताफलस्तोमः कोमलवालुकास्य च यशःक्षीरोदधी कौमुदी ॥५॥ हस्ताग्रन्यस्तसारस्वतरसरसनमाप्तमाहात्म्यलक्ष्मी स्तेजःपालस्ततोऽसौ जयति वसुर्भरैः पूरयन् दक्षिणाशाम् । यहुद्धिः कल्पिभ (# ) द्विपगहनपर क्षोणिभृगुद्धिसंप - लोपामुद्राधिपस्य स्फुरति लसदिनस्फारसं चारहेतुः ||८|| पुण्यश्रीर्भुवि मल्लदेवतनयोऽभूत्पुण्यसिंहो यशो वर्यः स्फुर्जति जैत्रसिंह इति तु श्रीवस्तुपालात्मजः । तेजःपालसुतस्त्वसौ विजयते लावण्यसिंहः स्वयं यैर्विश्वे भवदेकपादपि कल धर्मपादयम् ॥ ९ ॥ एते श्रीनागेंद्रगच्छे भट्टारक श्रीउदय[* प्रभसूरीणाम् । स्तंभतीर्थेऽत्र कायस्थवंशे वाजडनंदनः ॥ प्रशस्तिमेतामलिखत जैत्रसिंहध्रुवः सुधीः ॥ १ ॥ वाsस्य तनूजेन सुत्रधारेण धीमता । एपा कुमारसिंहेन समुत्कीर्णा प्रयत्नतः ॥ २ ॥ श्रीनेमेत्रिजगद्वर्तुरस्वायाच प्रसादतः । वस्तुपालान्वयस्यास्ति प्रशस्ति स्वस्तिशालिनी ॥ ३ ॥ श्रीवस्तुपादप्रभोः प्रशस्तिरियं निष्पन्ना शुभं भवतु ॥ ( ४४ ) वस्तुपालविहारेण हारेणेवोज्ज्वलश्रिया । उपकण्ठस्थितेनायं शैलराजो विराजते ॥ श्रीविक्रम संवत् १९८९ वर्षे आश्विन वदी १५ सोमे महामात्य श्रीवस्तुपालेन आत्मश्रेयोऽयं पचाद्भागे श्रीकपर्दियक्ष
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy