SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ AMAV लेखाङ्क:-४०-३। ५७ नियोगिनागेषु नरेश्वराणां भद्रस्वभावः खलु वस्तुपालः । । उद्दामदानप्रसरस्य यस्य विभाव्यते कापि न मत्तभावः॥१३॥ विबुधैः पयोधिमध्यादेको बहु (*)भिः करीन्दुरुपलब्धः । वहवस्तु वस्तुपाल प्राप्ता विबुध त्वयैकेन ॥ १४ ॥ प्रथमं धनप्रवाहै हैरथ नाथमात्मनः सचिवः । अधुना तु सुकृतसिन्धुः सिन्धुरवृन्दैः प्रमोदयति ॥ १५ ॥ श्रीवस्तुपाल भवता जलधेर्गम्भीरता किलाकलिता। आनीय ततो गजता स्वपतिद्वारे यदाकलिता ॥ १६ ॥ एते श्रीमद्गुर्जरेश्वरपुरोहि(*)तठ० श्रीसोमेश्वरदेवस्य । इह वालिगसुतसहजिगपुत्रानकतनुजवाजडतनूजः । अलिखदिमां कायस्थः स्तम्भपुरीयध्रुवो जयतसिंहः ।। हरिमण्डपनन्दीश्वरशिल्पीश्वरसोमदेवपौत्रेण । बकुलस्वामिसुतेनोत्कीर्णा पुरुषोत्तमेनेयम् ॥ महामात्यश्रीवस्तुपालस्य प्रशस्तिरियं निष्पन्ना ६०३ । श्रीनेमेस्त्रिजगद्भतरम्बायाश्च प्रसादतः । वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ . महामात्यवस्तुपालभार्या महं० श्रीसोखुकाया धर्मस्थानमिदम् ॥ (गिरनार इस्क्रिप्शन्स् नं. २०२४-२५) Home Dow
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy