SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहै यद्ध्यान [ भ ]विपापपंकदलने गंगांबुधारायते . श्रीसिद्धार्थनरेंद्रनंदनजिनः सोऽस्तु श्रिये सर्वदा ॥ ५ ॥ अथ पक्षावली। श्रीवर्द्धमानजिनराजपदक्रमण _श्रीार्यरक्षितमुनीश्वरसूरिराजाः । विद्यापगाजलधयो विधिपक्षगच्छ संस्थापका यतिवरा गुरवो वभूवुः ॥ ६ ॥ तचारुपट्टकमला ज]लराजहंसा चारित्रमंजुकमलाश्रवणावतंसाः । गच्छाधिपा बुधवरा जयसिंहसूरि नामान उ-बदमलोरुगुणावदाताः ॥ ७ ॥ श्रीधर्मघोषगुरवो वरकीर्तिभाजः सूरीश्वरास्तदनु पूज्यमहेंद्रसिंहाः । आसंस्ततः सकलमूरिशिरोवतंसाः सिंहप्रभाभिधसुसाधुगुणप्रसिद्धाः ॥ ८ ॥ तेभ्यः क्रमेण गुरवो जिनसिंहमूरि गोत्रा बभूवुरथ पुज्यतमा गणेशाः । देवेंद्रसिंहगुरवोऽखिललोकमान्या धर्मप्रभा मुनिवरा विधिपक्षनाथाः ॥ ९ ॥ पुयाश्च सिंहतिलकास्तदनु प्रभूत भाग्या महेंद्रविभवो गुरवो बभूवुः । चक्रेश्वरीभगवतीविहितप्रसादाः ... श्रीमेरुतुंगगुरवो नरदेववंचाः ॥ १० ॥.
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy