SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैनलेखसंग्रहे यावदेवगिरिर्भाति यावत् शत्रुंजयाचलः । तावदेवकुलं जीयात् श्रीवाछाकेन कारितं ॥ १ ॥ ॥ श्रीः ॥ ( एपिग्राफिया इण्डिका- २६८ ) ( २६ ) ॥ ॐ नमः श्रीमारुदेवादिवर्द्धमानां ततीर्थंकराणां श्रीपुंडरीकाद्यगौतमस्वामिपय्येतेभ्यो गणवरेभ्यः सभ्यजनैः पूज्यमानेभ्यः सेव्यमानेभ्यश्च । संवत् १६८२ ज्येष्ठ बदि १० शुक्रे श्रीजेसलमेरुवास्तव्योपकेशवंशीयभांड्यालिके सुश्रावककर्त्तव्यताप्रवणधुरीण सा० श्रीमल भार्या चापलने पुत्र पवित्र चारित्र लोद्रवापत्तनकारितजीर्णोद्धारविहारमंडनश्री चिंतामणिनामपार्श्वनाथाभिरामप्रतिष्ठाविधायकप्रतिष्ठासमयाईसुवर्णलभ निकाप्रदायकसंघनचककरणीयदेवगुरुसाधम्मिक वात्सल्यविधानप्रभासितसितसम्यक्त्वशुद्धिप्रसिद्धसप्तक्षेत्र व्यय विहितश्रीशत्रुंजयसंघलव्यसंघाधिपतिलक सं०या[ नामको ] द्विपंचाशदुत्तरचतुर्दशशत १४५२ मितगणधराणां श्री पुंडरीकादिगौतमानां पादुकास्थान मजात पूर्वमचीकरत् स्त्रपुत्रहर राज- मेघराजसहितः समेधमानपुण्योदयाय प्रतिष्ठितं च श्रीवृहत्खरतरगच्छाधिराजश्री जिनराजसृरिमृरिराजैः पुज्यमानं चिरं नंद नात् ॥ ( एपिग्राफिया इण्डिका-२२६८ )
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy