SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्राचीनलैनलेखसंग्रहे रम्यं नंदपयोधिभूपति १६४९ मिते वर्षे मुखोदकर्पद साहाय्याद् जसुठकुरस्य सुकृतारामकपायोमुचः । प्रासादं वछिआसुतेन सुधिया श→जये कारितं . दृष्ट्वाऽष्टापढ़तीर्यचैत्यतुलितं केपां न चित्ते रतिः ॥५९॥ चैत्यं चतुर्णामित्र धर्ममेदिनी भुजां गृहं प्रीणितविश्वविष्टपम् । शत्रुजयोचीमृति नंदिवर्तना1 . भिषं सदा यच्छतु वांछितानि वः ॥ ६ ॥ -यः प्रभाभरविनिम्मितनेत्रत्ये चैत्ये न भूरिरभवद विभवव्ययो यः । ज्ञात्वा वदंति मनुजा इति तेजपालं 1 ; .. कल्पद्रुमत्सयमनेन धनव्ययेन ॥ ६१ ॥ शुटुंजये गगनवाणकला १६५० मितेदे यात्रां चकार मुकृताय स तेजपालः। चैत्यस्य तस्य मुदिने गुरुभिः प्रतिष्टा .:. चक्रं च हीरविजयाभिधमूरिसिंहः ॥ ६२ ॥ मार्तण्डमण्डलमित्रांबुरुहां समूहः पीयुपररियमिव नीरनियः पवादः । केकित्रजः सलिलवाइमिवातितुंगं चेत्यं निरीक्ष्य मुदमति जनः समस्तः ।। ६३ ||*ll चेलं चारु चतुर्मुखं कृतमुखं श्रीरामजीकारितं मोत्तुंग जसुठकुरेण विहितं चैत्वं द्वितीयं शुभम् । रम्यं कुअरजीविनिम्मितमभूचैत्यं तृतीयं पुन मुलश्रेष्ठीकृतं निकामसुभगं चत्यं चतुर्य तथा ।। ६४ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy