SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ (26) तिशताधिके तृतीये । शाक्रे तु सप्तदशसंख्य १७६८ शताधिकेष्ठ । प्रष्टिमवर्तनमत समये सुशी ( 27 ) ले । २१ । माघे मासे शुक्लपक्षे ॥ पष्ठयी च भृगुवासरं ॥ छतमाढवरेणैचः ॥ जलयात्रामहोत्सवं ।। २२ ।। ए (28) वं क्रमेण सतभ्यां ॥ विहितं कुंभस्थापनं ॥ अष्टम्यां च नवम्यां तु ॥ नंद्यावर्त्तस्य पूजनं ॥ २३ ॥ दशम्यां ग्रह (29) दिगुपालः | क्षेत्रपालादिपूजनं ॥ विंशतिस्थानपूजा च ॥ एकादश्यां तिथौ कृत्ताः ॥ २४ ॥ द्वादश्यां चक्र (30) तं श्राद्धैः || सिद्धचक्रादिपूजनं ॥ त्रयोदश्यां विरचितं ॥ च्यवनस्य महोत्सवं ॥ २५ ॥ चतुर्दश्यां जन्मभावो ॥ ( 31 ) दिग्कुमारिभिरीरितं ॥ पूर्णिमायां कृतं मेरा || चिंद्रायैः स्नात्रकर्म च ॥ २६ ॥ माधे कृष्णे प्रतिपदि ॥ कृतं चंद्रे च (32) वासरे || अष्टादशाभिषेकं तु ॥ द्वितीयायामथापरम् ||२७|| उत्सवें पाठशालायां ॥ गमनस्य कृतं वरं ( 33 ) ॥ तृतीयायां कृतं सद्भि || विवाहस्योत्सर्वं वरं ॥ २८ ॥ दीक्षोत्सवं चतुर्थ्यां च ॥ पंचम्यां भृगुवासरे ॥ नृपलने: (34) च विचानां नेत्रोन्मिलनकं कृतं ॥ २९ ॥ षष्टीतों दशमी यावत् || फलशध्वजदंडयो || प्रासादानां प्रतिष्ठा( 35 ) च । महोत्सवैः कृता वरा ॥ ३०॥ एकादश्यां गुरुदिने ॥ विज्ञानां च प्रवेशनं । स्थापना च कवा चैत्ये ॥ पा -
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy