SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैन लेखसंग्रहे ( ५१३ ) (1) ए० ॥ संवत् १६६४ वर्षे फाल्गुनशु० ८ शनौ पचनवास्तव्य वृद्धशाखीय प्राग्वादज्ञातीय दोसी शंकर भा० वा ३१.८ • (2) हलीनामन्या भ्रातृव्य दो० श्रीवंत भा० अजाईमुत लालजी सुत रतनजी प्रमुखकुर्डवयुतया स्वश्रेयो (3) र्य तपागच्छाधिराजश्री हरिविजयसूरिश्वरपट्टप्रभावकभट्टाएक श्रीश्री (4) श्रीविजयसेनसूरिपत्र पूर्वाचल सहस्र करानुका रिशीलादिगुणगणाळं (5) कृतगात्र भट्टारकपुरंदर संप्रतिविजय मानयुवराजपदधारकाचार्य - (6) श्री ५ श्रीविजयदेवसूरीश्वराणां मूर्तिः कारिता प्रतिष्ठापिता च गीतायैः । (7) मं० अवजी प्रमुख संघभट्टारकण बंद्यमाना चिरं जीयादिति भद्रम् ॥० ॥ ( ५१४ ) (1) एर्द || संवत् १७०९ वर्षे फाल्गुनशुदिवतीयायां रविवारे तपागच्छाधिरा (2) जभट्टारकश्री ५श्रीहीर विजयसूरिपट्टा लंकार भट्टारकपातिसाहीजहांगीर
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy