SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-४८४-४९३ । ( ४८९ ) संवत् १३४३ वर्षे श्री केशज्ञातीय मातृलक्ष्मी श्रेयोऽर्थ सुतविजपाल तथा वीसलवी गांगाप्रभृतिभिः विवं कारितं । प्र० श्रीहारीजगच्छे श्रीशीलभद्रसूरिभिः ॥ ३११ ( ४९० ) सं० १३३० वर्षे चैत्रसुदि ७ शनौ संलपणपुरे श्रीशांति नाथदेवचैत्ये श्रेष्ठजाजाथेयोऽर्थं सुतसींधलेन विं कारापितं प्रतिष्ठितं श्रीजज्जुकसूरिभिः ॥ ( ४९१ ) सं० १३३० चैत्रवदि ७ शनौ हारीजगच्छे प० आसपाल सुत धीमान फुइ गांगश्रेयोऽर्थं श्रीनमिननाथर्विवं कारितं प्रतिष्ठितं श्रीशीलभद्रसूरिभिः ॥ ( ४९२ ) सं० १३३० वर्षे चैत्रवदि ७ शनौ सलपणपुरे पिता श्रे० जेसल माता पाल्हणश्रेयोऽर्थं सुतप्रतापसिंहेन चिंवं कारापितं । प्रतिष्ठितं श्री उदयदेवसूरिभिः ॥ ( ४९३ ) ६० ॥ सं० १३३० वर्षे चैत्रवदि ७ शनौ प्राग्वाटज्ञातीय म० राजसीह सुत महं० चाचाकेन पुत्र महं० धनसिंह थेयोऽयं श्रीसंभवनाथवि कारितं प्रतिष्ठित श्रीमुनिरत्नसूरिभिः ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy