SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २९६ प्राचीनजैनलेखसंग्रहे (४५४) ॥०॥ अलाई ४५ सं० १६५६ वर्षे वैशाखशुदि ७ बुधे स्त' भतीर्थवास्तव्यद्धनगरीयलघुशाखानागरज्ञातीय गां । अलुआसुतगांधी लाडिका भार्या पति सुत गांधी कुंवरजी गांधी धर्मदास गांधी वीरदासाभिधानः श्रीआदिनाथपादुका कारिता प्रतिष्ठिता च सकलसूरिशिरोमणिभट्टारकश्री ५ श्रीआनंदविमलसूरिपट्टालंकारभट्टारकश्री ५ श्रीविजयदानसूरीशपदवीप्रतिष्ठित सुविहितसूरीश्वरगुणगरिष्ठसाहिश्रीश्रीअकबरभूपालप्रदत्तजगद्गुरुविरुदविराजमानसमुन्मूलितवादिवृंदाभिमानतपागच्छाधिराजश्री ५ श्रीहीरविजयसूरिपहेन्दुसादिश्रीअकबरसभाप्राप्तजयवादाप्तसर्वजगद्गुरुविरुदश्रीपश्रीविजयसेनसूरिसार्वभूमैरिति । मंगलं । (४५५) ॥ जामश्रीलक्षराजराज्ये ।। श्रीमत्पाजिनः प्रमोदकरणः कल्याणकन्दाम्बुदो विनव्याधिहरः सुरासुरनरैः संस्तूयमानक्रमः । साको भविनां मनोरथतरुव्यूहे वसन्तोपमः कारुण्यावसथः कलाधरमुखो नीलच्छविः पातु वः ॥२॥ क्रीडां करोत्यविरतं कमलाविलास स्थानं विचार्य कमनीयमनन्तशोभम् । श्रीउज्जयन्तनिकटे विकटाधिनाथे हाल्लारदेशेऽवनिप्रमदाललामे ॥ २ ॥ उत्तुंगतोरणमनोहरवीतरागप्रासादपंक्तिरचनासचिरीकृतोर्वी। नंद्यान्नवीननगरी क्षितिसुंदराणां वक्षःस्थले ललति सा हि लल- - न्तिकेव ॥३॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy