SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ लेखाक-४५१ । २९१ इति श्रीपरीक्षक प्रधान प० वजिआ प० राजिआनामस___ होदरनिर्मापितश्रीचिन्तामणिपार्श्वजिनपुगवमासादप्रशस्तिः सम्पू र्णा । भद्रभूयात् ।। ___ओं नमः। श्रीमद्विक्रमातीत संवत् १६४४ वर्षे प्रवर्त्तमानशाके १५०२ गंधारीय प० जसिआ तद्भायों बाई जसमादे सम्प्रति श्रीस्तम्भतीर्थवास्तव्य तत्पुत्र प० वनिआ प० राजिआभ्यां वृद्धभ्रातृभाोविमलादे लघुभ्रातृभार्याकमलादे वृद्धभ्रातृपुत्रमेघजी तद्भार्यामयगलदेप्रमुखनिजपरिवारयुताभ्यां श्रीचिन्तामणिपार्धनाथ श्रीमहावीर प्रतिष्ठा कारिता । श्रीचिन्तामणिपार्श्वचैत्यं च कारितं । कृता च प्रतिष्ठा सकलमण्डलाखण्डलशाहिश्रीअकबरसन्मानित श्रीहीरविजयसूरीशपट्टालङ्कारहारसदृशैः शाहिश्रीअकबरपर्पदि प्राप्तवर्णवादः श्रीविजयसेनमूरिभिः ॥ कावीतीर्थगतलेखाः । <imeer (४५१) ॥० ॥ आँ नमः । पातिशाहिबी६ अकबरजलालदीनप्रदत्त. बहुमानजगद्गुरुश्रीश्रीश्रीश्रीश्रीश्रीश्रीहीरविजयसूरीश्वरसादानां पहप्रभावकेभ्यो भहारक श्री श्रीविजयसेन मूरिगुरुभ्यां नमः। श्रेयस्संततिसिद्धिकारिचरितं सर्वेऽपि यं वांगिनी ध्यायन्ति स्थिरताप्रपनमनसो विद्यान्तरासंमात ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy