SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ (1). (2) (3) (4) रेखाह-४४९ । ( ४४९ ) 1 तो जातं विघ्नवि ध्वंसंदैवतं ॥ १ ॥ शटदलकमंटेन ग्रावसङ्घातयुक्तं मश मकुलिशवहेः (7) .. (5)... • श्रियं वः || २ || औदासिन्येन येनेह विजितारातिवाहिनी । पार्श्वनाथजिनं नौमि कौमारं मारसंस्तुतम् ||३|| • दिनोदयं स चक्रे गुरुगगनाभ्युदितः सहस्रकीर्त्तिः ||४|| संवत् ११६५ वर्षे ज्येष्ठ बदि ७ सोमे सजय (ति) मजापालकः ( 6 ) . . पाति जगन्ति ||५|| दिव्ये गुर्जर मण्डलेऽतिविपुले वंशोऽतिदीप्तद्युतिर्थालुवयो विदितः परैरकलितः श्वेतातपत्रोज्ज्वलः ॥ क्ष्मा . पागतोनिजभुजीपायां च राज्यश्रियम् || ६ || श्रीमान लुणिगदेव एव विजयिशम्भुप्रसादोदितस्तस्मादिरर सैकवरिधवलः पुत्रः 2 २७९ # जयी येनाधीशमुदस्य ... . कन्दमिव तं कः पुना रोपितं || ७ || रिपुमहमम यः प्रतापमल्ल इंटितः । तत्सूनुरर्जुनो राजा राज्येज्जन्य नो परः || ८ || ऊ क्ति विजयी परेषां । चन्द नोऽनिन्दितकीरिति ज्येष्टोऽपि रामः किमु कामदेवः +
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy