SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१ । श्रीभोजराजपुत्रो पेतास्तत्पुत्रो नरसिंहस्तत्सु तत्पुत्रस्तोलाख्यः पत्नी तस्याः (स्य) प्रभूतकुलजाता । तारादेSपरनाम्नी लीलू पुण्यप्रभापूर्णा ॥ १२ ॥ तत्कुक्षिसमुद्भुताः प[द् ] पुत्रा [] कल्पपादपाकाराः । [ धर्मा ] नुष्ठानपराः श्रीव (म) न्तः श्री कृतोऽन्येषाम् ॥ १३ ॥ प्रथमोर [T] ख्यसुतः सम्यक्त्वोद्योतकारकः कामम् । श्रीचित्रकूटनगरे प्रासादः [ कारितो ] येन ॥ १४ ॥ तस्यास्ति कोमला कल्पवल्लीव विशदा सदा । भार्या रजमलदेवी पुत्र [ : ] श्रीरंगनामाऽसौ ॥ १५ ॥ भ्राताऽन्यः पोमाह्रः पतिभक्ता दानशीलगुणयुक्ता । पद्मा-पादमदेव्यौ पुत्रौ माणिक्य - हीराद्दौ ॥ १६ ॥ बंधुर्गणस्तृतीयभार्या गुणरत्नराशिविख्याता । : गडरा - गारतदेव्यौ पुत्रो देवाभिधो ज्ञेयः ॥ १७ ॥ तुर्यो दशरथनामा भार्या तस्यास्ति देवगुरुभक्ता । देवल - [] रमदेort पुत्रः कोल्हाभिधो ज्ञेयः ॥ १८ ॥ भ्रातान्यो भोजाख्यः भार्या तस्यास्ति सकलगुणयुक्ता । भावल - हर्षमदेव्यौ पुत्रः श्रीमण्डनो जीयात् ॥ १९ ॥ सदा सदाचारविचारचारुचातुर्यादिगुणैः प्रयुक्तः । श्रीकर्मराजो भगिनी च तेषाम् रसिंहारूय एव तत्पुत्रः । ******.. ॥ ११ ॥ ३ जीयात्सदा सुहविनामधे [ या ] || २० || कर्माख्यभार्या प्रथमा कपूरदेवी पुनः कामदे द्वितीया । 1
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy