SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ लेखा-४१६ । १७३ यैर्जिग्ये मलकापुरे विवदिपुर्मुलाभिधानो मुनिः श्रीमज्जैनयतं यवन्नुतिपदं नीतं प्रतिष्ठानके । भट्टानां शतशोऽपीयत्सु मिलितामृदीप्ययुक्तिर्जिता योनं श्रयितः स बोरिदपुरे बादीश्वरो देवजी ॥ १ ॥ जैनन्यायगिरा विवादपदवीमारोप्य निर्घाटितो प्राचीदेशगजालणापुरवर दिगम्बराचार्यराद् । श्रीमद्रामनरेन्द्रसंसदि किलात्मारामचादीश्वरः कस्तेषां च विवेक हर्षमुधियामने धराचन्द्रकः ॥ २ ॥ किं चास्मद्गुरुवक्त्रनिर्गतमहाशास्त्रामृताब्धौ रतः सर्वनामितमान्यतामवदधे श्रीमयुगादिमभोः । तद्भत्तय भुजपत्तने व्यरचयत् श्रीभारमल्लप्रभुः श्रीमद्रायविहारनाम जिनपप्रासादगत्य द्भुतम् ॥ ३ ॥ अथ च सं० १६५६ वर्षे श्रीकच्छदेशान्तर्जेसलामण्डले विहरद्भिः श्रीगुरुभिः प्रवलधनधान्याभिरामं श्रीखाखरग्राम प्रतिबोध्य सम्यग् धर्मक्षेत्रं चक्रे यत्राधीशो महाराजश्रीभारमल्लजी भ्राता कुंअरश्रीपञ्चायणजी प्रमदनवलपराक्रमाक्रान्तदिधकश्चक्रवन्धुमतापतेजा यस्य एराती पुप्पाम्बाइमभृति तनुजाः कुं० दुजाजी- हाजाजी-भीगजी-देसरजी-देवोजी- कमोजी-नामानो रिपुगजघटाके शरिणस्तत्र च शतशः श्रीओशवालगृहाणि सम्यग्. जिनधर्म प्रतियोध्य सर्वश्राद्धसामाचारीशिक्षणेन च परम. श्राद्धीकृतानि तत्र च ग्रामग्रामणी भद्रकत्वदानगरत्यादिगुणो. पार्जित यशःगसरकर्पर परसुरभीकृतबामाण्ट भाण्डः शाः वयसिकः सकुटुम्बः श्रीगुरुणा तथा प्रतियोधितो गधा तेन यार शा. शिवापेधामतिसगरहितेन नव्यांपाश्रयः श्रीतपागणधर्मराजधा
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy