SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ लेखाक:-४४१-४३ । .. ___२६९ (४४१) . सं० १६५३ वर्षे वै० शु० ४ बुधे श्रीशांतिनाथर्वियं गाद__ हीआगोत्रे सं० सुरताण भा० हर्पमदे पु० सं० हांसा भा० लाडमदे पु० पदमसी कारितं प्रतिष्ठितं श्रीतपागच्छे श्रीहीरविजयसूरिपट्टे श्रीविजयसेनसूरिभिः ॥ पं० विनयसुंदरगणिः प्रणमति ॥ श्रीरस्तु ॥ (४४२) ॥ ० ॥ संवत् १६८६ वर्षे वैशा० शु० ८ महाराजश्रीग___ जसिंहविजयराज्ये श्रीमेडतानगरवास्तव्य ओसवाल ज्ञातीय सूरा णागोत्रे वाई पूरीनाम्न्या पु० सकर्मणादिसपरिवारया श्रीसुमतिनाथविवं कारितं प्रतिष्ठितं तपागच्छाधिराजभट्टारकश्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठिताचार्यश्रीश्रीविजयसिंहमूरिप्रमुखपरिकरपरि करितैः ॥ (४४३) (1) प्र० भट्टारकप्रभु श्रीजिनराजसूरिभिः । (2) संवत् १६७७ ज्येष्ठव दि ५ गुरौ श्रीओसवाल ज्ञातीय गणधरचोपडागोत्रीय सं० कचरा भार्या फउडिमदे चतुरंगदे (8) पुत्र सं० अमरसी भा० अमरादे पुत्र रत्र( त्न ) सं० अमीपालेन पितृव्य चांपसी वृद्धभ्रातृ सं० आसकरण लघुभ्राद कपूरचंद स्वभार्या
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy