SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २५४ प्राचीनजैनलेखसंग्रहे (४११) सं० १५३० वर्षे मा० व० ६ प्राग्वाट ज्ञाति व्य० चाइड __ भा० राणी पु० व्य० वीटाकेन भा० चूटी पु० व्य० वेला प्रमुख कुटुंबयुतेन स्वश्रेयसे श्रीसंभवनायविवं का० प्र० तपाश्रीलक्ष्मीसगारसूरिभिः । चुंपराग्रामे ।। (४१२) संव० १६३० वर्ष वैशाखवदि ८ दिने श्रीबहटाग्रामे उसवालज्ञातीय गोत्रतिलाहरा सा० मूदा भार्या सोह्लादे पुत्र नासण चीदा नासण भार्या नकागदे वीदा भार्या कनकादे मुत बला श्रीआदिनाथविवं कारापितं श्रीद्दीरविजयमूरिभिः प्रतिष्ठितः। (४१३) संवत् १५१५ वर्षे माघशु० १५ ऊकेश लाहागोत्रे सा झांझू था० कपूरी मुत सा० वीरपालेन भार्या गांगीपुत्र पनवेल कर्मसी भ्राट दील्दादियुतेन श्रीशंभवनाथविवं कारितं प्रतिष्ठितं तपाश्रीरत्नशेखर सूरिभिः । (४१४) ॥ ० ॥ संवत् १६२३ वर्षे वैशाखमासे शुक्रवारे १० दिने ईडरनगरवास्तव्य उसवाल ज्ञातीच मं० श्रीलआ मुत मं० जसा० मं० श्रीरामा महाश्राद्धेन भार्या रमादे मं० सिंघराज प्रमुख सकलकुटुंवयुतेन श्रीशांतिनाथविवं कारितं ।। श्रीतपागच्छयुगमधान श्रीविजयदानसृरिपट्टे श्रीहीरविजयसूरिभिः प्रतिष्टितं ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy