SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २३६ ¿ प्राचीन जैनलेख संग्रहै राजगृहगतपार्श्वनाथ मंदिर प्रशस्तिः । sign ( ३८० ) (1) प० || ऑनमः श्रीपार्श्वनाथाय ॥ श्रेयश्रीविपुलाचलामरगिरिस्थेयः स्थितिस्वीकृतिः पत्रश्रेणिरमाभिरामभुजगाधीशस्फटासंस्थितिः । पादासीनदिवस्पतिः शुभफलश्रीकीर्तिपुष्पोद्रमः श्रीसङ्घाय ददातु वाञ्छितफलं ( 2 ) श्री पार्श्व कल्पद्रुमः || १ || यत्र श्रीमुनिसुव्रतस्य सुत्रियोजन्म व्रतं केवलं सम्राजां जयरामलक्ष्मणजरासन्धादिभूमीभूजां । जज्ञे चत्रिवलाच्युतमतिहरिश्रीशालिनां सम्भवः प्रापुः श्रेणिकभूववादि ( 3 ) भविनो वीराच जैनीं रमां ॥ २ ॥ यत्राभयकुमारश्रीशालिधन्यादिमा घनाः । सर्वार्थसिद्धिसम्भोगभुजो जाता द्विधाऽपि हि ॥ ३ ॥ यत्र श्रीविपुलाभिधोऽवनिधरो वैभारनामापि च श्रीजैनेन्द्रविहारभूषणधरों पूर्वाप ( 4 ) राशास्थितौ । श्रेयो लोकयुगेऽपि निश्चितमितो लभ्यं ब्रुवाते नृणां तीर्थं राजगृहाभिधानमिह तत्कैः कैर्न संस्तूयते ॥ ४ ॥ तत्र च संसारापारपारावारपरपारप्रापणत्रवणमद्दत्तमतीर्थे । श्रीराजगृहम ( 5 ) हातीर्थे | गजेन्द्राकारमहापोतप्रकार श्रीविपुलगिरिविपुलचूलापीटे सकलमद्दीपाल चक्रचूलामाणिक्य मरीचिमचरीपिचरितचरणसरोजे । सुरत्राणश्रीसाद्दिपेरोने महीमनुशासति । तदीय
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy