SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३७७। इमे समे कोटितमेsपि भागे sपत्यमसारस्य न यान्ति यस्य || ३ || गीर्वाणसालो न हि काष्ठभावात् तथा पशुत्वान्नहि (*) कामधेनुः । मृदां विकारान्नहि कामकुंभ चिंतामणिन्नैव च कर्करत्वात् ॥ ४ ॥ सूर्यो न तापाकुलताकरत्वात् सुधाकरो नैव कलं ( * ) कवत्त्वात् ॥ सुवर्णशैलो न कठोरभावात् नाभ्यंगजातेन तुलामुपैति ॥ ५ ॥ दुग्धोदधौ संस्थिततोयविन्दून् पुष्पोच्चयान्नंदन ( * ) काननस्थान् । करोत्करान् शारदचन्द्रसत्कान् कश्चिन्ममीते गुणान्न युगादेः || ६ || यस्माद् जगत्यां प्रभवंति विद्याः सुपर्व्वलोकादिव (*) कामगव्यः । 29 aise वच्छाधिकदानदक्षाः पुण्यातु पुण्यानि स नाभिसूनुः॥७॥ यततरायास्त्वरितं प्रणेशु र्मृगाधिराजादिव मार्गपू(*)गाः । या मयूरादिव लेलिहाना: समारुदेवो भवताद विभूत्यै ॥ ८ ॥ राठोड वंशव्रततिप्रतान fistant नीक निकायनेता । (*) राजाधिराजोऽजनि मल्लदेव २२५
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy