SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्राचीनजनलेखसंग्रह पार्वतीपतिवरलब्धप्रौढप्रतापश्रीकुमारपालदेवकल्याणवि जयराज्ये ( 8 ) स्वे स्वे वर्तमाने श्रीशंभुप्रसादावाप्तस्वच्छपूरत्नपुरचतु राशिकायां महाराजभूपाल श्रीरायपालदेवान्महासनमातश्रीपूनपाक्षदेवश्रीमहाराज्ञीश्रीगिरिजादेवीसंसारस्यासारतां ( 4 ) विचिन्त्य प्राणिनामभयदान महादानं मत्वा अत्र नग रनिवासी(सि समस्तस्याना न)पतिब्राह्मणान् समस्ताचार्यान् समस्तमहाजनान् तांबोलिकान् प्रकृती(ति) किंकृती(ति)नः संबोध्य संविदितं शासनं संप्रयजति यथा अद्य अ ( 5 ) मावस्यापर्वणि प्राणिनामभयदानशासनं प्रदत्तं स्या (स्नात्वा देवपिठमनुप्यान्के न संतये वारावार".. पूर्दैवतां प्रस्वा(साय ऐक्रिपारत्रिकफलमंगीकृत्य प्रेत्य यशोभिरद्धये जीवस्य अमारिदानं (6) मासे मासे एकादश्यां चतुर्दश्यां अमावस्या [यां] उभयोः] पक्षे ( पक्षयोः ) श्रेष्ठतियों भूसहायशासनोदकपूर्व स्वित्परंपराभिः प्रदत्तं अस्मदीयमुवि भोक्ता महामात्यः सांघिविग्रहिकमतीतस्वपुरोहितमभृति (7 ) समस्तठकुराणां तथा सर्वान् संबोधयत्यरतुवः संविदितं "" कारापनाय ( करणाय )................
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy